//honeypot demagogic

 Forum DhammaCitta. Forum Diskusi Buddhis Indonesia

Author Topic: Sad Pu Bab 19 : Sadaparibhutaparivartah Dharmaparyaya Suttram  (Read 2437 times)

0 Members and 1 Guest are viewing this topic.

Offline Namo Rahula

  • Sahabat
  • ***
  • Posts: 252
  • Reputasi: 8
  • Gender: Male
Namo Arya SriSaddharma Pundarika Dharmaparyaya Sutram

BAB XIX

 Sadaparibhutaparivartah

atha khalu bhagavān mahāsthāmaprāptaṁ bodhisattvaṁ mahāsattvamāmantrayate sma-anenāpi tāvanmahāsthāmaprāpta paryāyeṇa evaṁ veditavyam-yathā ya imamevaṁrūpaṁ dharmaparyāyaṁ pratikṣepsyanti, evaṁrūpāṁśca sūtrāntadhārakāṁśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti, asatyayā paruṣayā vācā samudācariṣyanti, teṣāmevamaniṣṭo vipāko bhaviṣyati, yo na śakyaṁ vācā parikīrtayitum| ye ca imamaevaṁrūpaṁ sūtrāntaṁ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, teṣāmevamiṣṭo vipāko bhaviṣyati yādṛśo mayā pūrvaṁ parikīrtitaḥ| evaṁrūpāṁ ca cakṣuḥśrotraghrāṇajihvākāyamanaḥ-pariśuddhimadhigamiṣyanti||

bhūtapūrvaṁ mahāsthāmaprāpta atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt-tena kālena samayena bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān vinirbhoge kalpe mahāsaṁbhavāyāṁ lokadhātau| sa khalu punarmahāsthāmaprāpta bhagavān bhīṣmagarjitasvararājastathāgato'rhan samyaksaṁbuddhastasyāṁ mahāsaṁbhavāyāṁ lokadhātau sadevamānuṣāsurasya lokasya purato dharmaṁ deśayati sma| yadidaṁ śrāvakāṇāṁ caturāryasatyasaṁprayuktaṁ dharmaṁ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasamatikramāya nirvāṇaparyavasānaṁ pratītyasamutpādapravṛttim| bodhisattvānāṁ mahāsattvānāṁ ṣaṭpāramitāpratisaṁyuktānāmanuttarāṁ samyaksaṁbodhimārabhya tathāgatajñānadarśanaparyavasānaṁ dharmaṁ deśayati sma| tasya khalu punarmahāsthāmaprāpta bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya catvāriṁśadgaṅgānadīvālikāsamāni kalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| parinirvṛtasya jambudvīpaparamāṇurajaḥsamāni kalpakoṭīnayutaśatasahasrāṇi saddharmaḥ sthito'bhūt| caturdvīpaparamāṇurajaḥsamāni kalpakoṭīnayutasahasrāṇi saddharmapratirūpakaḥ sthito'bhūt|

tasyāṁ khalu punarmahāsthāmaprāpta mahāsaṁbhavāyāṁ lokadhātau bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya saddharmapratirūpake ca antarhite aparo'pi bhīṣmagarjitasvararāja eva tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| anayā mahāsthāmaprāpta paraṁparayā tasyāṁ mahāsaṁbhavāyāṁ lokadhātau bhīṣmagarjitasvararājanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatikoṭīnayutaśatasahasrāṇyabhūvan| tatra mahāsthāmaprāpta yo'sau tathāgataḥ sarvapūrvako'bhūd bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān, tasya bhagavataḥ parinirvṛtasya saddharme'ntarhite saddharmapratirūpake ca antardhīyamāne tasmin śāsane'dhimānikabhikṣvadhyākrānte sadāparibhūto nāma bodhisattvo bhikṣurabhūt| kena kāraṇena mahāsthāmaprāpta sa bodhisattvo mahāsattvaḥ sadāparibhūta ityucyate? sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvo yaṁ yameva paśyati bhikṣuṁ vā bhikṣūṇīṁ vā upāsakaṁ vā upāsikāṁ vā, taṁ tamupasaṁkramya eva vadati-nāhamāyuṣmanto yuṣmākaṁ paribhavāmi|

aparibhūtā yūyam| tatkasya hetoḥ? sarve hi bhavanto bodhisattvacaryāṁ carantu| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhā iti| anena mahāsthāmaprāpta paryāyeṇa sa bodhisattvo mahāsattvo bhikṣubhūto noddeśaṁ karoti, na svādhyāya karoti, anyatra yaṁ yameva paśyati dūragatamapi, sarvaṁ tamupaṁsakramya evaṁ saṁśrāvayati bhikṣuṁ vā bhikṣuṇīṁ vā upāsakaṁ vā upāsikāṁ vā, taṁ tamupasaṁkramyaivaṁ vadati-nāhaṁ bhaginyo yuṣmākaṁ paribhavāmi| aparibhūtā yūyam| tatkasya hetoḥ? sarvā yūyaṁ bodhisattvacaryāṁ caradhvam| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ| yaṁ yameva mahāsthāmaprāpta sa bodhisattvo mahāsattvastasmin samaye bhikṣuṁ vā bhikṣuṇīṁ vā upāsakaṁ vā upāsikāṁ vā evaṁ saṁśrāvayati, sarve'sya yadbhūyastvena krudhyanti, vyāpādanti aprasādamutpādayanti ākrośanti paribhāṣante-kuto'yamapṛṣṭo bhikṣuraparibhavacittamityasmākamupadarśayati? paribhūtamātmānaṁ karoti yadasmākaṁ vyākarotyanuttarāyāṁ samyaksaṁbodhau asantamanākāṅkṣitaṁ ca| atha khalu mahāsthāmaprāpta tasya bodhisattvasya mahāsattvasya bahūni varṣāṇi tathā ākruśyataḥ paribhāṣyamāṇasya gacchanti| na ca kasyacit krudhyati, na vyāpādacittamutpādayati| ye cāsya evaṁ saṁśrāvayato loṣṭaṁ vā daṇḍaṁ vā kṣipanti, sa teṣāṁ dūrata eva uccaiḥsvaraṁ kṛtvā saṁśrāvayati sma-nāhaṁ yuṣmākaṁ paribhavāmīti| tasya tābhirabhimānikabhikṣubhikṣuṇyupāsakopāsikābhiḥ satatasamitaṁ saṁśrāvyamāṇābhiḥ sadāparibhūta iti nāma kṛtamabhūt||

tena khalu punarmahāsthāmaprāpta sadāparibhūtena bodhisattvena mahāsattvena kālakriyāyāṁ pratyupasthitāyāṁ maraṇakālasamaye pratyupasthite ayaṁ saddharmapuṇḍarīko dharmaparyāyaḥ śruto'bhūt| tena ca bhagavatā bhīṣmagarjitasvararājena tathāgatenārhatā samyaksaṁbuddhena ayaṁ dharmaparyāyo viṁśatibhirgāthāviṁśatikoṭīnayutaśatasahasrairbhāṣito'bhūt| sa ca sadāparibhūto bodhisattvo mahāsattvo maraṇakālasamaye pratyupasthite antarīkṣanirghoṣādimaṁ dharmaparyāyamaśrauṣīt| yena kenacid bhāṣitamantarīkṣānnirghoṣaṁ śrutvā imaṁ dharmaparyāyamudgṛhītavān, imāṁ caivaṁrūpāṁ cakṣurviśuddhiṁ śrotraviśuddhiṁ ghrāṇaviśuddhiṁ jihvāviśuddhiṁ kāyaviśuddhiṁ manoviśuddhiṁ ca pratilabdhavān| sahapratilabdhābhirviśuddhibhiḥ punaranyāni viṁśativarṣakoṭīnayutaśatasahasrāṇi ātmano jīvitasaṁskāramadhiṣṭhāya imaṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ saṁprakāśitavān| ye ca te'bhimānikāḥ sattvā bhikṣubhikṣuṇyupāsakopāsikāḥ, ye pūrvaṁ nāhaṁ yuṣmākaṁ paribhavāmīti saṁśrāvitāḥ, yairasyedaṁ sadāparibhūta iti nāma kṛtamabhūt, tasyodārarddhibalasthāmaṁ pratijñāpratibhānabalasthāmaṁ prajñā balasthāmaṁ ca dṛṣṭvā sarve'nusahāyībhūtā abhūvan dharmaśravaṇāya| sarve tena anyāni ca bahūni prāṇikoṭīnayutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau samādāpitānyabhūvan||

sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvastataścyavitvā candrasvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatikoṭīśatānyārāgitavān, sarveṣu ca imaṁ dharmaparyāyaṁ saṁprakāśayāmāsa| so'nupūrveṇa tenaiva pūrvakeṇa kuśalamūlena punarapyanupūrveṇa dundubhisvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatimeva tathāgatakoṭīnayutaśatasahasrāṇyārāgitavān| sarveṣu ca imameva saddharmapuṇḍarīkaṁ dharmaparyāyamārāgitavān, saṁprakāśitavāṁścatasṛṇāṁ parṣadām| so'nenaiva pūrvakeṇa kuśalamūlena punarapyapūrveṇa meghasvararājasahanāmnāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṁśatimeva tathāgatakoṭīśatasahasrāṇyārāgitavān, sarveṣu ca imameva saddharmapuṇḍarīkaṁ dharmaparyāyamāragitavān, saṁprakāśitavāṁścatasṛṇāṁ parṣadām| sarveṣu ca evaṁrūpayā cakṣuḥpariśuddhayā samanvāgato'bhūt, śrotrapariśuddhyā ghrāṇapariśuddhayā jihvāpariśuddhayā kāyapariśuddhayā manaḥpariśuddhayā samanvāgato'bhūt||

sa khalu punarmahāsthāmaprāpta sadāparibhūto bodhisattvo mahāsattva iyatāṁ tathāgata koṭīnayutaśatasahasrāṇāṁ satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā anyeṣāṁ ca bahūnāṁ buddhakoṭīnayutaśatasahasrāṇāṁ satkāraṁ gurukāraṁ mānanāṁ pūjanāmarcanāmapacāyanāṁ kṛtvā, sarveṣu ca teṣu imameva saddharmapuṇḍarīkaṁ dharmaparyāyamārāgitavān, ārāgayitvā sa tenaiva pūrvakeṇa kuśalamūlena paripakvena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| syātkhalu punaste mahāsthāmaprāpta evaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūt, yastasya bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya śāsane catasṛṇāṁ parṣadāṁ sadāparibhūtaḥ saṁmato'bhūt, yena te tāvantastathāgatā arhantaḥ samyaksaṁbuddhā ārāgitā abhūvan? na khalu punaste mahāsthāmaprāpta evaṁ draṣṭavyam| tatkasya hetoḥ? ahameva sa mahāsthāmaprāpta tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūvam| yadā mayā mahāsthāmaprāpta pūrvamayaṁ dharmaparyāyo nodgṛhīto'bhaviṣyat, na dhāritaḥ, nāhamevaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddho'bhaviṣyam| yataścāhaṁ mahāsthāmaprāpta paurvikāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantikādimaṁ dharmaparyāyaṁ dhāritavān vācitavān deśitavān, tato'hamevaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|

yānyapi tāni mahāsthāmaprāpta tena sadāparibhūtena bodhisattvena mahāsattvena bhikṣuśatāni bhikṣuṇīśatāni ca upāsakaśatāni upāsikāśatāni ca tasya bhagavataḥ śāsane imaṁ dharmaparyāyaṁ saṁśrāvitānyabhūvan-nāhaṁ yuṣmākaṁ paribhavāmīti| sarve bhavanto bodhisattvacaryāṁ carantu| bhaviṣyatha yūyaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ| yaistasya bodhisattvasyāntike vyāpādacittamutpāditamabhūt, tairviśatikalpakoṭīnayutaśatasahasrāṇi na jātu tathāgato dṛṣṭo'bhūt, nāpi dharmaśabdo na saṁghaśabdaḥ śruto'bhūt| daśa ca kalpasahasrāṇyavīcau mahānarake dāruṇāṁ vedanāṁ vedayāmāsuḥ| te ca sarve tasmāt karmāvaraṇāt parimuktāḥ| tenaiva bodhisattvena mahāsattvena paripācitā anuttarāyāṁ samyaksaṁbodhau| syātkhalu punaste mahāsthāmaprāpta kāṅkṣā vā vimatirvā vicikitsā vā-katame tena kālena tena samayena te sattvā abhūvan ye te taṁ bodhisattvaṁ ptahāsattvamullāpitavanta uccagghitavantaḥ? asyāmeva mahāsthāmaprāpta parṣadi bhadrapālapramukhāṇi pañca bodhisattvaśatāni siṁhacandrāpramukhāni pañcabhikṣuṇīśatāni sugatacetanāpramukhāni pañcopāsikāśatāni sarvāṇyavaivartikāni kṛtāni anuttarāyāṁ samyaksaṁbodhau| evamiyaṁ mahāsthāmaprāpta mahārthasya dharmaparyāyasya dhāraṇā vācanā deśanā bodhisattvānāṁ mahāsattvānāmanuttarāyāḥ samyaksaṁbodherāhārikā saṁvartate| tasmāttarhi mahāsthāmaprāpta ayaṁ dharmaparyāyo bodhisattvairmahāsattvaistathāgate parinirvṛte abhīkṣṇaṁ dhārayitavyo vācayitavyo deśayitavyaḥ saṁprakāśayitavya iti||

atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata—

atītamadhvānamanusmarāmi
bhīṣmasvaro rāja jino yadāsi|
mahānubhāvo naradevapūjitaḥ
praṇāyako naramaruyakṣarakṣasām||1||

tasya jinasya parinirvṛtasya
saddharma saṁkṣobha vrajanti paścime|
bhikṣū abhūṣī tada bodhisattvo
nāmena so sadaparibhūta ucyate||2||

upasaṁkramitvā tada bhikṣu anyān
upalambhadṛṣṭīna tathaiva bhikṣuṇī|
paribhāva mahyaṁ na kadācidasti
yūyaṁ hi caryāṁ carathāgrabodhaye||3||

evaṁ ca saṁśrāvayi nityakālaṁ
ākrośa paribhāṣa sahantu teṣām|
kālakriyāyāṁ samupasthitāyāṁ
śrutaṁ idaṁ sūtramabhūṣi tena||4||

akṛtva kālaṁ tada paṇḍitena
adhiṣṭhihitvā ca sudīrghamāyuḥ|
prakāśitaṁ sūtramidaṁ tadāsīt
tahi śāsane tasya vināyakasya||5||

te cāpi sarve bahu opalambhikā
bodhīya tena paripācitāsīt|
tataścyavitvāna sa bodhisattvo
ārāgayī buddhasahasrakoṭyaḥ||6||

anupūrva puṇyena kṛtena tena
prakāśayitvā imu sūtra nityam|
bodhiṁ sa saṁprāpta jinasya putro
ahameva so śākyamunistadāsīt||7||

ye cāpi bhikṣū tada opalambhikā
yā bhikṣuṇī ye ca upāsakā vā|
upāsikāstatra ca yā tadāsīd
ye bodhi saṁśrāvita paṇḍitena||8||

te cāpi dṛṣṭvā bahubuddhakoṭya
ime ca te pañcaśatā anūnakāḥ|
tathaiva bhikṣūṇa ca bhikṣuṇī ca
upāsikāścāpi mi mahya saṁmukham||9||

sarve mayā śrāvita agradharmā
te caiva sarve paripācitā me|
mayi nirvṛte cāpimi sarvi dhīrā
imu dhārayiṣyanti ha sūtramagram||10||

kalpāna koṭyo bahubhīracintyai-
rna kadācidetādṛśa dharma śrūyate|
buddhāna koṭīśata caiva bhonti
na ca te pimaṁ sūtra prakāśayanti||11||

tasmācchrūṇitvā idamevarūpaṁ
parikīrtitaṁ dharmu svayaṁ svayaṁbhūvā|
ārāgayitvā ca punaḥ punaścimaṁ
prakāśayet sūtra mayīha nirvṛte||12||

iti SriSaddharmapuṇḍarike dharmaparyaye sadaparibhutaparivarto namaikonaviṁsatimaḥ


Offline Namo Rahula

  • Sahabat
  • ***
  • Posts: 252
  • Reputasi: 8
  • Gender: Male
Re: Namo Sadaparibhutaparivartah Dharmaparyaya Suttram
« Reply #1 on: 27 August 2008, 04:05:26 PM »
Sutta Bunga Teratai Dari Keghaiban Hukum Kesunyataan Yang Menakjubkan

BAB XIX

Sadaparibhuta parivartah

Pada saat itu, Sang Buddha menyapa Sang Bodhisattva Mahasattva Mahastamaprapta:"Sebaiknya Engkau ketahui sekarang bahwa jika Para Bhiksu, Bhiksuni, Upasaka dan Upasika memelihara Hukum Kesunyataan Bunga Teratai ini, dan seandainya ada seseorang yang mencercanya, menghinanya, dan menfitnahnya, maka orang itu akan menerima hukuman seperti yang telah disebutkan sebelumnya. Tetapi Mereka yang telah memperoleh Karunia semacam yang dijelaskan dimuka, maka mata, telinga, hidung, lidah, tubuh dan pikiran Mereka akan tajam serta sempurna.

"Wahai Mahastamaprapta! Dahulu kala, Pada Ribuan Asamkhyeya Kalpa yang tak terhingga, tak terhitung dan tak terbatas, yang telah berlalu, Adalah Seorang Tathagata yang bernama Bhiṣmagarjitasvararaja, Yang Telah Datang, Yang Maha Suci, Yang Telah Mencapai Penerangan Agung, Yang Telah Mencapai Kebebasan Yang Sempurna, Sempurna Pikiran dan Perbuatan, Yang Terbahagia, Maha Tahu Dunia, Sang Pemimpin Tiada Tandingan, Guru Dewa dan Manusia, Yang Telah Sadar, Yang Dihormati Dunia, Yang Kalpa-Nya disebut Vinirbhoga serta kawasan-Nya disebut pula Mahasambhawa. Didalam dunia tadi, Sang Buddha Bhiṣmagarjitasvararaja Tathagato Arhan SamyaksamBuddha selalu berkhotbah kepada para dewa, manusia, dan asura."

Kepada mereka yang ingin menjadi Sravaka, Beliau mengkhotbahkan Empat Kesunyataan Mulia untuk membebaskan diri dari kelahiran, ketuaan, penyakit dan kematian yang akhirnya menjurus kearah Nirwana.
Kepada mereka yang ingin menjadi PratyekaBuddha, Beliau mengkhotbahkan Hukum 12 Nidana dan Kepada Para Bodhisattva, dengan sarana Penerangan Agung,  Beliau mengkhotbahkan Sadparamita untuk Penyempurnaan Kebijaksanaan Buddha.
Wahai Mahastamaprapta! Masa Hidup dari Sang Buddha Bhiṣmagarjitasvararaja ialah 40 ribu koti nayuta kalpa yang banyaknya seperti pasir-pasir Sungai Gangga. Jumlah Kalpa dimana selama itu Hukum Kesunyataan yang benar bergema adalah sama dengan jumlah atom-atom dari sebuah Jambudvipa. Dan jumlah kalpa dimana selama itu tiruan Hukum Kesunyataan bergelora adalah sama dengan atom-atom didalam empat benua.
Setelah Buddha itu menyelamatkan begitu banyak mahluk, kemudian mokshalah Beliau. Sesudah Hukum Kesunyataan Yang Benar dan Hukum Kesunyataan tiruan seluruhnya sirna, maka didalam Kawasan itu muncul lagi Seorang Buddha. Ia juga bernama Bhiṣmagarjitasvararaja, Yang Telah Datang, Yang Maha Suci, Yang Telah Mencapai Penerangan Agung, Yang Telah Mencapai Kebebasan Yang Sempurna, Sempurna Pikiran dan Perbuatan, Yang Terbahagia, Maha Tahu Dunia, Sang Pemimpin Tiada Tandingan, Guru Dewa dan Manusia, Yang Telah Sadar, Yang Dihormati Dunia. Demikianlah berturut-turut terdapat 20 ribu koti Buddha yang semua-Nya mempunyai gelar yang sama. Sesudah kemokshaan Sang Tathagata Arhan SamyaksamBuddha Bhiṣmagarjitasvararaja yang pertama, dan setelah Hukum Kesunyataan Yang Benar berakhir, maka selama masa Hukum Kesunyataan tiruan, para bhikshu yang sombong memperoleh kekuasaan yang utama.

Pada saat itulah terdapat Seorang Bodhisattva Mahasattva yang bernama Sadaparibhuta.Wahai Mahastamaprapta! Karena apakah sehingga Ia dijuluki Sadaparibhuta? Karena Bhiksu itu selalu menghormati dan menyanjung setiap orang yang Ia lihat baik bhiksu, bhiksuni, upasaka dan upasika seraya berkata demikian:"Aku sungguh-sungguh menghormatimu. Aku tidak berani meremehkan dan merendahkanmu, karena kalian semua berjalan dijalan KeBodhisattvaan dan akan menjadi Para Buddha." Dan Bhiksu itu sendiri tidak mencurahkan diri didalam membaca dan menghafalkan Sutta-Sutta, tetapi hanya menyanjung-nyanjung saja, sehingga kalau Ia melihat anggota empat kelompok, maka Ia akan terburu-buru menyongsongnya dan menghormatinya serta memujinya dengan berkata:"Aku tidak berani meremehkanmu karena kalian semua akan menjadi Para Buddha."
Diantara keempat kelompok itu terdapat mereka yang merasa tersinggung dan marah serta dengan pikiran yang keruh, mereka mencaci-maki dan menghina-Nya dengan berkata:"Dari mana Bhiksu tolol ini datang dan siapa pula yang telah mengajar-Nya berkata, 'Aku tidak merendahkanmu', dan siapa pula yang menetapkan kami untuk menjadi Para Buddha? Kami tidak menginginkan penetapan palsu semacam itu." Demikianlah Ia melewati banyak waktu dengan dicaci dan dimaki terus menerus, tetapi meskipun begitu, tidak pernah Ia merasa tersinggung ataupun marah dan selalu Ia berkata :"Kalian semua akan menjadi Para Buddha." Selama Ia berkata demikian itu, orang-orang memukuli-Nya dengan pentungan, tongkat, kreweng ataupun batu. Namun sambil berlari menjauh, Ia tetap saja meneriakkan dengan keras:" Aku tidak berani merendahkan kalian karena kalian semua akan menjadi Para Buddha." Dan oleh karena Ia selalu berkata begitu, maka para bhiksu, bhiksuni, upasaka dan upasika yang jahil memarapi-Nya Sadaparibhuta.

"Ketika Bhiksu ini sedang mendekati ajal-Nya, Ia mendengar dari atas langit dan mampu menerima serta memahami 20 ribu koti Bait-Bait dari Hukum Kesunyataan Bunga Teratai Yang Sang Bhiṣmagarjitasvararaja telah mengkhotbahkan-Nya dahulu. Sesudah itu, Ia memperoleh Ketajaman dan Kesempurnaan indera-indera mata, telinga, hidung, lidah, tubuh dan pikiran seperti yang telah disebutkan diatas tadi serta lebih lanjut lagi, Ia diperpanjang masa hidup-Nya menjadi 200 ribu koti tahun dan secara luas Ia mengkhotbahkan Hukum Kesunyataan Bunga Teratai ini kepada para manusia. Kemudian keempat kelompok, yaitu; bhiksu, bhiksuni, upasaka dan upasika yang jahil, yang telah memaki-maki dan memandang rendah Orang ini serta yang telah memberi-Nya julukan Sadaparibhuta, ketika mereka telah mengetahui bahwa Ia telah memiliki Kekuatan Ghaib Yang Agung
, Daya Kefasihan Ceramah dan Daya Meditasi Yang Sempurna dan setelah mereka mendengar Khotbah-Nya pula, maka mereka semua percaya dan mengikuti-Nya. Bodhisattva ini telah mentakbiskan lagi ribuan koti umat agar mencapai Penerangan Agung."

"Setelah akhir Hayat-Nya, Ia bertemu dengan 2000 koti Para Buddha Yang Semua-Nya Bergelar Candrasvararaja dan dibawah naungan Hukum Mereka`Ia mengkhotbahkan Dharmaparyaya ini. Karena alasan ini, kemudian Ia bertemu lagi dengan 2000 koti Para Buddha Yang Semua-Nya Bergelar sama, yaitu: Dundubhisvararaja. Karena termasuk Hukum dari Para Buddha itu, Ia menerima, memelihara, membaca, menghafalkan dan mengkhotbahkan Sutta ini kepada Keempat Kelompok karena Ia telah memperoleh Ketajaman dan Kesempurnaan Mata biasa, dan indera-indera lain-Nya yaitu Telinga, Hidung, Lidah, Tubuh dan Pikiran sehingga ditengah-tengah Keempat Kelompok Ia mengkhotbahkan Hukum Kesunyataan tanpa adanya rasa gentar sedikitpun jua."

Wahai Mahastamaprapta! Sang Bodhisattva Mahasattva Sadaparibhuta ini telah memuliakan sejumlah Para Buddha Yang Tak Terhitung seperti ini, memuja, memuliakan serta menyanjung-Nya. Setelah membina akar-akar Kebajikan, Ia bertemu lagi dengan ribuan koti Para Buddha dan dibawah naungan Hukum Kesunyataan dari Para Buddha itu pula, Ia mengkhotbahkan Sutta ini. Dan begitu jasa-jasa-Nya sempurna, kemudian Ia menjadi Seorang Buddha. Wahai Mahastamaprapta! Bagaimanakah Pendapat-Mu? Orang lainkah Sang Bodhisattva Sadaparibhuta pada waktu itu? Dia benar-benar Aku sendirilah ada-Nya. Seandainya didalam Hidup-Ku yang terdahulu itu Aku tidak menerima dan memelihara, membaca dan menghafalkan Sutta ini serta mengkhotbahkannya kepada orang lain, maka Aku tidak dapat mencapai Penerangan Agung dengan segera.

Wahai Mahastamaprapta! Pada saat itu, Keempat Kelompok yaitu para bhiksu, bhiksuni, upasaka dan upasika yang telah mencerca dan menghina-Ku dengan hati yang penuh kemarahan, maka selama 200 koti kalpa mereka tidak akan berjumpa dengan Seorang Buddha dan tidak akan pula mendengar Hukum Kesunyataan serta tidak akan melihat Sangha dan selama 1000 kalpa, mereka menjalani penderitaan yang hebat didalam neraka avici. Setelah dosa-dosa mereka lebur, mereka berjumpa lagi dengan Sang Bodhisattva Sadaparibhuta yang mengajar dan mentakbiskan mereka untuk mencapai Penerangan Agung. Wahai Mahastamaprapta! Bagaimanakah Pendapat-Mu terhadap Keempat Kelompok yang pada saat itu mencaci-maki Sang Bodhisattva tadi dengan tiada henti-hentinya itu? Benar-benar orang lainkah mereka  itu? Pada saat ini, mereka semua sedang berada dalam Persidangan ini, yaitu ke-500 Bodhisattva Bhadarapala dan yang lain-lain-Nya, ke-500 Bhiksuni Simha Candra dan lain-lain-Nya, ke-500 upasaka Sugata Cetana dan lain-lain-Nya yang Mereka itu tidak pernah surut dari Penerangan Agung.
 
"Ketahuilah Wahai Mahastamaprapta! Hukum Kesunyataan Bunga Teratai ini sangat berjasa kepada seluruh Bodhisattva Mahasattva dan mempermudah Mereka untuk meraih Penerangan Agung. Oleh karena-Nya, setelah Kemokshaan Sang Tathagata nanti, semua Bodhisattva dan Mahasattva harus senantiasa menerima dan memelihara, mengajarkan dan menurunkan Sutta ini."

"Kemudian Sang Buddha yang ingin memaklumkan Ajaran ini kembali, maka bersabdalah Beliau dalam Syair:
"Dahulu kala, terdapatlah Seorang Buddha
Yang Bergelar Bhiṣmagarjitasvararaja, Yang Maha Bijaksana,
 Pemimpin semua mahluk,
Para dewa, manusia, naga dan mahluk-mahluk halus
seluruhnya memuliakan-Nya,
Sesudah Kemokshaan Sang Buddha ini,
Ketika Hukum Kesunyataan akan berakhir,
Adalah Seorang Bodhisattva
Yang Bernama Sadaparibhuta,
Pada saat itu Keempat Kelompok
Mencurahkan diri pada kebendaan duniawi.
Sang Bodhisattva Sadaparibhuta
Ketika menyongsong-Nya
Akan menyapa mereka begini:
"Aku tidak boleh meremehkan Kalian
Kalian adalah Pengikut-Pengikut Jalan Agung
Dan Semua-Nya akan menjadi Para Buddha."
Setelah mereka mendengar-Nya,
mereka menghina atau mencerca-Nya.
Sang Bodhisattva Sadaparibhuta
Menahannya dengan penuh Kesabaran.
Ketika dosa-dosa-Nya  (telah tertebus)
Dan ajal-Nya sudah tiba,
Ia mendengar Sutta ini
Dan semua indera-Nya menjadi tajam.
Dengan Kekuatan Ghaib-Nya
Ia memperpanjang masa Hidup-Nya
Dan lagi, kepada semua orang,
secara luas mengkhotbahkan Sutta ini.
Kelompok-Kelompok yang mencurahkan diri
sebelumnya pada kebendaan
semuanya menerima dari Bodhisattva ini
Petunjuk dan Penyempurnaan,
Dibimbing agar tinggal didalam Jalan KeBuddhaan.
Sang Sadaparibhuta, ketika masa hidup-Nya berakhir,
berjumpa dengan Para Buddha yang tak terhitung jumlah-Nya,
Dan melalui Khotbah-Nya dari Sutta ini,
Memperoleh kebahagiaan yang tiada taranya.
Lambat-laun sempurnalah Jasa-Nya,
Dengan segera Ia mencapai Jalan Kebuddhaan.
Sang Sadaparibhuta pada saat itu
Benar-benar Aku sendirilah ada-Nya.
Keempat Kelompok pada saat itu,
yang terikat pada keduniawian,
yang mendengar Sang Sadaparibhuta berkata,
"Kalian Semua akan menjadi Para Buddha."
Dan yang karena ini,
Berjumpa dengan Para Buddha yang tanpa hitungan.
Dan Para Bodhisattva yang berada didalam persidangan ini,
Kelompok dari 500 orang,
Dan juga Keempat Kelompok
Dari para penganut, laki-laki dan perempuan,
Yang sekarang ini sedang berada dihadapan-Ku
Sedang mendengarkan Hukum Kesunyataan.
Aku, didalam Hidup-Ku yang lampau,
Menasehati orang-orang ini
Agar mendengar dan menerima Sutta ini,
Hukum Yang Tiada Tara,
Serta mengungkapkan dan mengajarkan-Nya pada para umat,
Sehingga mereka dapat tinggal dalam Nirwana.
Masa demi masa, telah Aku terima dan Aku pelihara Sutta yang amat ajaib ini.
Selama ribuan koti dan koti Kalpa
Yang tak mungkin terjangkau,
Jarang sekali orang mendengar pada masa itu
Hukum Kesunyataan Bunga Teratai ini.
Selama ribuan koti dan koti kalpa
Yang tak mungkin terjangkau,
Para Buddha, yang dihormati dunia
Jarang sekali mengkhotbahkan Sutta ini.
Oleh karenanya, baiklah Para Pengikut-Nya,
Sesudah Kemokshaan Sang Buddha,
Ketika mendengar Sutta semacam ini,
Tidak menaruh kebimbangan ataupun keragu-raguan
Tetapi biarlah mereka dengan sepenuh hati
Menyiarkan Sutta ini ke segala Penjuru.
Dan masa demi masa berjumpa dengan Para Buddha,
Mereka akan mencapai Penerangan Agung dengan segera."

Demikianlah Sutta Bunga Teratai Dari Kegaiban Hukum Yang Menakjubkan, Tentang Sang Bodhisattva Sadaparibhuta, Bab 19.

 

anything