//honeypot demagogic

 Forum DhammaCitta. Forum Diskusi Buddhis Indonesia

Author Topic: Sad Pu Bab 1 : Nidanaparivartah Dharmaparyaya Suttram  (Read 2110 times)

0 Members and 1 Guest are viewing this topic.

Offline Namo Rahula

  • Sahabat
  • ***
  • Posts: 252
  • Reputasi: 8
  • Gender: Male
Sad Pu Bab 1 : Nidanaparivartah Dharmaparyaya Suttram
« on: 27 August 2008, 04:18:01 PM »
Namo Arya Sri Saddharmapundarika Dharmaparyaya sutram

namaḥ sarvabuddhabodhisattvebhyah
namaḥ sarvatathagatapratyekabuddharyasravakebhyo titanagatapratyutpannebhyasca bodhisattvebhyah

nidanaparivartah

evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ| tadyathā-āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṁpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| ebhiścānyaiśca mahāśrāvakaiḥ-āyuṣmatā ca ānandena śaikṣeṇa| anyābhyāṁ ca dvābhyāṁ bhikṣusahasrābhyāṁ śaikṣāśaikṣābhyām| mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ|

yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītyā ca bodhisattvasahasraiḥ sārdhaṁ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṁ samyaksaṁbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddhaśatasahasrāvaropitakuśalamūlairbuddhaśatasahasrasaṁstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṁgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṁtārakaiḥ | tadyathā-mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṁhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham| tadyathā-bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṁprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṁdhareṇa ca|

 evaṁpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham| śakreṇa ca devānāmindreṇa sārdhaṁ viṁśatidevaputrasahasraparivāreṇa | tadyathā-candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa| evaṁpramukhairviśatyā ca devaputrasahasraiḥ| caturbhiśca mahārājaiḥ sārdhaṁ triṁśaddevaputrasahasraparivāraiḥ| tadyathā-virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena| īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṁśaddevaputrasahasraparivārābhyām| brahmaṇā ca sahāṁpatinā sārdhaṁ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa| tadyathā-śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā| evaṁpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṁ bahunāgakoṭīśatasahasraparivāraiḥ| tadyathā-nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena| caturbhiśca kinnararājaiḥ sārdhaṁ bahukinnarakoṭīśatasahasraparivāraiḥ| tadyathā-drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena| caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṁ bahugandharvaśatasahasraparivāraiḥ| tadyathā-manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa| caturbhiścāsurendraiḥ sārdhaṁ bahvasurakoṭīśatasahasraparivāraiḥ| tadyathā-balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa| caturbhiśca garuḍendraiḥ sārdhaṁ bahugaruḍakoṭīśatasahasraparivāraiḥ| tadyathā-mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa| rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham||

tena khalu punaḥ samayena bhagavāṁścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyito mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthito'niñjaprāptena ca cittena| samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṁ tāśca catasraḥ parṣado'bhyavākiran| sarvāvacca buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūccalitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punaḥ samayena tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca| te sarve saparivārā bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ||

atha khalu tasyāṁ velāyāṁ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram| ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṁvidyante sma, te sarve'śeṣeṇa saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te'pi sarve saṁdṛśyante sma| yaṁ ca te buddhā bhagavanto dharmaṁ deśayanti, sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṁ caranti, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu parinirvṛtānāṁ buddhānāṁ bhagavatāṁ dhātustūpā ratnamayāḥ te'pi sarve saṁdṛśyante sma||

atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt-mahānimittaṁ prātihāryaṁ batedaṁ tathāgatena kṛtam| ko nvatra heturbhaviṣyati kiṁ kāraṇaṁ yadbhagavatā idamevaṁrūpaṁ mahānimittaṁ prātihāryaṁ kṛtam? bhagavāṁśca samādhiṁ samāpannaḥ| imāni caivaṁrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṁdṛśyante sma| kiṁ nu khalvahametamarthaṁ paripraṣṭavyaṁ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṁ visarjayitum? tasyaitadabhūt-ayaṁ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhaparyupāsitaḥ| dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṁkathyāni| yannvahaṁ mañjuśriyaṁ kumārabhūtametamarthaṁ paripṛccheyam||

tāsāṁ catasṛṇāṁ parṣadāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ bahūnāṁ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṁrūpaṁ bhagavato mahānimittaṁ prātihāryāvabhāsaṁ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṁ kautūhalaprāptānāmetadabhavat-kiṁ nu khalu vayamimamevaṁrūpaṁ bhagavato maharddhiprātihāryāvabhāsaṁ kṛtaṁ paripṛcchema?

atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṁ catasṛṇāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṁśayaprāptastasyāṁ velāyāṁ mañjuśriyaṁ kumārabhūtametadavocat-ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṁrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṁgamāni tathāgatapariṇāyakāni saṁdṛśyante?

atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṁ kumārabhūtamābhirgāthābhiradhyabhāṣata–

kiṁ kāraṇaṁ mañjuśirī iyaṁ hi
raśmiḥ pramuktā naranāyakena|
prabhāsayantī bhramukāntarātu
ūrṇāya kośādiyamekaraśmiḥ||1||

māndāravāṇāṁ ca mahanta varṣaṁ
puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ|
mañjūṣakāṁścandanacūrṇamiśrān
divyān sugandhāṁśca manoramāṁśca||2||

yehī mahī śobhatiyaṁ samantāt
parṣāśca catvāra sulabdhaharṣāḥ|
sarvaṁ ca kṣetraṁ imu saṁprakampitaṁ
ṣaḍbhirvikārehi subhīṣmarūpam||3||

sā caiva raśmī purimādiśāya
aṣṭādaśakṣetrasahasra pūrṇāḥ|
avabhāsayī ekakṣaṇena sarve
suvarṇavarṇā iva bhonti kṣetrāḥ||4||

yāvānavīcī paramaṁ bhavāgraṁ
kṣetreṣu yāvanti ca teṣu sattvāḥ|
ṣaṭsū gatīṣū tahi vidyamānā
cyavanti ye cāpyupapadyi tatra||5||

karmāṇi citrā vividhāni teṣāṁ
gatīṣu dṛśyanti sukhā dukhā ca|
hīnā praṇītā tatha madhyamā ca
iha sthito addaśi sarvametat||6||

buddhāṁśca paśyāmi narendrasiṁhān
prakāśayanto vivaranti dharmam|
praśāsamānān bahusattvakoṭīḥ
udāharanto madhurasvarāṁ giram||7||

gambhīranirghoṣamudāramadbhutaṁ
muñcanti kṣetreṣu svakasvakeṣu |
dṛṣṭāntahetūnayutāna koṭibhiḥ
prakāśayanto imu buddhadharmam||8||

duḥkhena saṁpīḍita ye ca sattvā
jātījarākhinnamanā ajānakāḥ|
teṣāṁ prakāśenti praśāntanirvṛtiṁ
duḥkhasya anto ayu bhikṣave ti||9||

udārasthāmādhigatāśca ye narāḥ
puṇyairupetāstatha buddhadarśanaiḥ|
pratyekayānaṁ ca vadanti teṣāṁ
saṁvarṇayanto ima dharmanetrīm||10||

ye cāpi anye sugatasya putrā
anuttaraṁ jñāna gaveṣamāṇāḥ|
vividhāṁ kriyāṁ kurviṣu sarvakālaṁ
teṣāṁ pi bodhāya vadanti varṇam||11||

śṛṇomi paśyāmi ca mañjughoṣa
iha sthito īdṛśakāni tatra|
anyā viśeṣāṇa sahasrakoṭyaḥ
pradeśamātraṁ tatu varṇayiṣye||12||

paśyāmi kṣetreṣu bahūṣu cāpi
ye bodhisattvā yatha gaṅgavālikāḥ|
koṭīsahasrāṇi analpakāni
vividhena vīryeṇa janenti bodhim||13||

dadanti dānāni tathaiva kecid
dhanaṁ hiraṇyaṁ rajataṁ suvarṇam|
muktāmaṇiṁ śaṅkhaśilāpravālaṁ
dāsāṁśca dāsī rathaaśvaeḍakān||14||

śibikāstathā ratnavibhūṣitāśca
dadanti dānāni prahṛṣṭamānasāḥ|
pariṇāmayanto iha agrabodhau
vayaṁ hi yānasya bhavema lābhinaḥ||15||

traidhātuke śreṣṭhaviśiṣṭayānaṁ
yadbuddhayānaṁ sugatehi varṇitam|
ahaṁ pi tasyo bhavi kṣipra lābhī
dadanti dānāni imīdṛśāni||16||

caturhayairyuktarathāṁśca kecit
savedikān puṣpadhvajairalaṁkṛtān|
savaijayantān ratanāmayāni
dadanti dānāni tathaiva kecit||17||

dadanti putrāṁśca tathaiva putrīḥ
priyāṇi māṁsāni dadanti kecit|
hastāṁśca pādāṁśca dadanti yācitāḥ
paryeṣamāṇā imamagrabodhim||18||

śirāṁsi kecinnayanāni kecid
dadanti kecitpravarātmabhāvān|
datvā ca dānāni prasannacittāḥ
prārthenti jñānaṁ hi tathāgatānām||19||

paśyāmyahaṁ mañjuśirī kahiṁcit
sphītāni rājyāni vivarjayitvā|
antaḥpurān dvīpa tathaiva sarvān
amātyajñātīṁśca vihāya sarvān||20||

upasaṁkramī lokavināyakeṣu
pṛcchanti dharmaṁ pravaraṁ śivāya|
kāṣāyavastrāṇi ca prāvaranti
keśāṁśca śmaśrūṇyavatārayanti||21||

kāṁścicca paśyāmyahu bodhisattvān
bhikṣū samānāḥ pavane vasanti|
śūnyānyaraṇyāni niṣevamāṇān
uddeśasvādhyāyaratāṁśca kāṁścit||22||

kāṁścicca paśyāmyahu bodhisattvān
girikandareṣu praviśanti dhīrāḥ|
vibhāvayanto imu buddhajñānaṁ
paricintayanto hyupalakṣayanti||23||

utsṛjya kāmāṁśca aśeṣato'nye
paribhāvitātmāna viśuddhagocarāḥ|
abhijña pañceha ca sparśayitvā
vasantyaraṇye sugatasya putrāḥ||24||

pādaiḥ samaiḥ sthitviha keci dhīrāḥ
kṛtāñjalī saṁmukhi nāyakānām|
abhistavantīha harṣaṁ janitvā
gāthāsahasrehi jinendrarājam||25||

smṛtimanta dāntāśca viśāradāśca
sūkṣmāṁ cariṁ keci prajānamānāḥ|
pṛcchanti dharmaṁ dvipadottamānāṁ
śrutvā ca te dharmadharā bhavanti||26||

paribhāvitātmāna jinendraputrān
kāṁścicca paśyāmyahu tatra tatra|
dharmaṁ vadanto bahuprāṇakoṭināṁ
dṛṣṭāntahetūnayutairanekaiḥ||27||

prāmodyajātāḥ pravadanti dharmaṁ
samādapento bahubodhisattvān|
nihatya māraṁ sabalaṁ savāhanaṁ
parāhanantī imu dharmadundubhim||28||

paśyāmi kāṁścit sugatasya śāsane
saṁpūjitānnaramaruyakṣarākṣasaiḥ|
avismayantān sugatasya putrān
anunnatān śāntapraśāntacārīn||29||

vanaṣaṇḍa niśrāya tathānyarūpā
avabhāsu kāyātu pramuñcamānāḥ|
abhyuddharanto narakeṣu sattvāṁ-
stāṁścaiva bodhāya samādapenti||30||

vīrye sthitāḥ keci jinasya putrā
middhaṁ jahitvā ca aśeṣato'nye|
caṁkramyayuktāḥ pavane vasanti
vīryeṇa te prasthita agrabodhim||31||

ye cātra rakṣanti sadā viśuddhaṁ
śīlaṁ akhaṇḍaṁ maṇiratnasādṛśam|
paripūrṇacārī ca bhavanti tatra
śīlena te prasthita agrabodhim||32||

kṣāntībalā keci jinasya putrā
adhimānaprāptāna kṣamanti bhikṣuṇām|
ākrośa paribhāṣa tathaiva tarjanāṁ
kṣāntyā hi te prasthita agrabodhim||33||

kāṁścicca paśyāmyahu bodhisattvān
krīḍāratiṁ sarva vivarjayitvā|
bālān sahāyān parivarjayitvā
āryeṣu saṁsargaratān samāhitān||34||

vikṣepacittaṁ ca vivarjayantān
ekāgracittān vanakandareṣu |
dhyāyanta varṣāṇa sahasrakoṭyo
dhyānena te prasthita agrabodhim||35||

dadanti dānāni tathaiva kecit
saśiṣyasaṁgheṣu jineṣu saṁmukham|
khādyaṁ ca bhojyaṁ ca tathānnapānnaṁ
gilānabhaiṣajya bahū analpakam||36||

vastrāṇa koṭīśata te dadanti
sahasrakoṭīśatamūlya kecit|
anarghamūlyāṁśca dadanti vastrān
saśiṣyasaṁghāna jināna saṁmukham||37||

vihāra koṭīśata kārayitvā
ratnāmayāṁśco tatha candanāmayān|
prabhūtaśayyāsanamaṇḍitāṁśca
niryātayanto sugatāna saṁmukham||38||

ārāma caukṣāṁśca manoramāṁśca
phalairupetān kusumaiśca citraiḥ|
divāvihārārtha dadanti kecit
saśrāvakāṇāṁ puruṣarṣabhāṇām||39||

dadanti dānānimamevarūpā
vividhāni citrāṇi ca harṣajātāḥ|
datvā ca bodhāya janenti vīryaṁ
dānena te prasthita agrabodhim||40||

dharmaṁ ca kecit pravadanti śāntaṁ
dṛṣṭāntahetūnayutairanekaiḥ|
deśenti te prāṇasahasrakoṭināṁ
jñānena te prasthita agrabodhim||41||

nirīhakā dharma prajānamānā
dvayaṁ pravṛttāḥ khagatulyasādṛśāḥ|
anopaliptāḥ sugatasya putrāḥ
prajñāya te prasthita agrabodhim||42||

bhūyaśca paśyāmyahu mañjughoṣa
parinirvṛtānāṁ sugatāna śāsane|
utpanna dhīrā bahubodhisattvāḥ
kurvanti satkāru jināna dhātuṣu||43||

stūpāna paśyāmi sahasrakoṭyo
analpakā yathariva gaṅgavālikāḥ|
yebhiḥ sadā maṇḍita kṣetrakoṭiyo
ye kāritā tehi jinātmajehi||44||

ratnāna saptāna viśiṣṭa ucchritāḥ
sahasra pañco paripūrṇa yojanā|
dve co sahasre pariṇāhavanta-
śchatradhvajāsteṣu sahasrakoṭayaḥ||45||

savaijayantāḥ sada śobhamānā
ghaṇṭāsamūhai raṇamāna nityam|
puṣpaiśca gandhaiśca tathaiva vādyaiḥ
saṁpūjitā naramaruyakṣarākṣasaiḥ||46||

kārāpayantī sugatasya putrā
jināna dhātuṣviha pūjamīdṛśīm|
yebhirdiśāyo daśa śobhitā yaḥ
supuṣpitairvā yatha pārijātaiḥ||47||

ahaṁ cimāśco bahuprāṇakoṭya
iha sthitāḥ paśyiṣu sarvametat|
prapuṣpitaṁ lokamimaṁ sadevakaṁ
jinena muktā iyamekaraśmiḥ||48||

aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṁ vipulaṁ anāsravam|
yasyaikaraśmiḥ prasṛtādya loke
darśeti kṣetrāṇa bahū sahasrān||49||

Offline Namo Rahula

  • Sahabat
  • ***
  • Posts: 252
  • Reputasi: 8
  • Gender: Male
Re: Namo Nidanaparivartah Dharmaparyaya Suttram
« Reply #1 on: 27 August 2008, 04:18:37 PM »

āścaryaprāptāḥ sma nimitta dṛṣṭvā
imamīdṛśaṁ cādbhutamaprameyam|
vadasva mañjusvara etamarthaṁ
kautūhalaṁ hyapanaya buddhaputra||50||

catvārimā parṣa udagracittā-
stvāṁ cābhivīkṣantiha māṁ ca vīra|
janehi harṣaṁ vyapanehi kāṅkṣāṁ
tvaṁ vyākarohī sugatasya putra||51||

kimarthameṣaḥ sugatena adya
prabhāsa etādṛśako vimuktaḥ|
aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṁ vipulaṁ viśuddham||52||

yasyaikaraśmī prasṛtādya loke
darśeti kṣetrāṇa bahūn sahasrān|
etādṛśo artha ayaṁ bhaviṣyati
yenaiṣa raśmī vipulā pramuktā||53||

ye agradharmā sugatena spṛṣṭā-
stada bodhimaṇḍe puruṣottamena|
kiṁ teha nirdekṣyati lokanātho
atha vyākariṣyatyayu bodhisattvān||54||

analpakaṁ kāraṇametta bheṣyati
yaddarśitāḥ kṣetrasahasra neke|
sucitracitrā ratanopaśobhitā
buddhāśca dṛśyanti anantacakṣuṣaḥ||55||

pṛccheti maitreyu jinasya putra
spṛhenti te naramaruyakṣarākṣasāḥ|
catvārimā parṣa udīkṣamāṇā
mañjusvaraḥ kiṁ nviha vyākariṣyati||56||

atha khalu mañjuśrīḥ kumārabhūto maitreyaṁ bodhisattvaṁ mahāsattvaṁ taṁ ca sarvāvantaṁ bodhisattvagaṇamāmantrayate sma-mahādharmaśravaṇasāṁkathyamidaṁ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṁ ca mahādharmadundubhisaṁpravādanaṁ ca mahādharmadhvajasamucchrayaṇaṁ ca mahādharmolkāsaṁprajvālanaṁ ca mahādharmaśaṅkhābhiprapūraṇaṁ ca mahādharmabherīparāhaṇanaṁ ca mahādharmanirdeśaṁ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ| yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmidamevaṁrūpaṁ pūrvanimittaṁ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmevaṁ raśmipramocanāvabhāso'bhut| tenaivaṁ prajānāmi-mahādharmaśravaṇasāṁkathyaṁ tathāgataḥ kartukāmo mahādharmaśravaṇaṁ śrāvayitukāmaḥ, yathedamevaṁrūpaṁ pūrvanimittaṁ prāduṣkṛtavān| tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṁ śrāvayitukāmastathāgato'rhan samyaksaṁbuddhaḥ, yathedamevaṁrūpaṁ mahāprātihāryaṁ raśmipramocanāvabhāsaṁ ca pūrvanimittamupadarśayati||

anusmarāmyahaṁ kulaputrā atīte'dhvani asaṁkhyeyaiḥ kalpairasaṁkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṁ yadāsīt-tena kālena tena samayena candrasūryapradīpo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma| yaduta śrāvakāṇāṁ caturāryasatyasaṁprayuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharmaṁ deśayati sma||

tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa parataraṁ candrasūryapradīpa eva nāmnā tathāgato'rhan samyaksaṁbuddho loka udapādi| iti hi ajita etena paraṁparodāhāreṇa candrasūryapradīpanāmakānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmekanāmadheyānāmakekulagotrāṇāṁ yadidaṁ bharadvājasagotrāṇāṁ viṁśatitathāgatasahasrāṇyabhūvan|
tatra ajita teṣāṁ viṁśatitathāgatasahasrāṇāṁ pūrvakaṁ tathāgatamupādāya yāvat paścimakastathāgataḥ, so'pi candrasūryapradīpanāmadheya eva tathāgato'bhūdarhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| so'pi dharmaṁ deśitavān ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśitavān| yaduta śrāvakāṇāṁ caturāryasatyasaṁyuktaṁ pratītyasamutpādapravṛttaṁ dharmaṁ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṁ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṁ ca mahāsattvānāṁ ca ṣaṭpāramitāpratisaṁyuktamanuttarāṁ samyaksaṁbodhimārabhya sarvajñajñānaparyavasānaṁ dharma deśitavān||

tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūrvaṁ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan| tadyathā-matiśca nāma rājakumāro'bhūt| sumatiśca nāma rājakumāro'bhūt| anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro'bhūt| teṣāṁ khalu punarajita aṣṭānāṁ rājakumārāṇāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṁ vipularddhirabhūt| ekaikasya catvāro mahādvīpāḥ paribhogo'bhūt| teṣveva ca rājyaṁ kārayāmāsuḥ| te taṁ bhagavantamabhiniṣkrāntagṛhāvāsaṁ viditvā anuttarāṁ ca samyaksaṁbodhimabhisaṁbuddhaṁ śrutvā sarvarājyaparibhogānutsṛjya taṁ bhagavantamanu pravrajitāḥ| sarve ca anuttarāṁ samyaksaṁbodhimabhisaṁprasthitā dharmabhāṇakāścābhuvan| sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan||

tena khalu punarajita samayena sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddho mahānirdeśaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṁnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṁ nāma samādhiṁ samāpanno'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena| samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṁ mañjūṣakamahāmañjūṣakāṇāṁ ca divyānāṁ puṣpāṇāṁ mahatpuṣpavarṣamabhiprāvarṣat| taṁ bhagavantaṁ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṁ ṣaḍvikāraṁ prakampitamabhūt calitaṁ saṁpracalitaṁ vedhitaṁ saṁpravedhitaṁ kṣubhitaṁ saṁprakṣubhitam| tena khalu punarajita samayena tena kālena ye tasyāṁ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṁnipatitā abhūvan saṁniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṁ bhagavantaṁ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ| atha khalu tasyāṁ velāyāṁ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṁ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṁdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṁdṛśyante||

tena khalu punarajita samayena tasya bhagavato viṁśatibodhisattvakoṭyaḥ samanubaddhā abhuvan| ye tasyāṁ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṁ lokaṁ dṛṣṭvā||

tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo'bhūt| tasyāṣṭau śatānyantevāsināmabhūvan| sa ca bhagavāṁstataḥ samādhervyutthāya taṁ varaprabhaṁ bodhisattvamārabhya saddharmapuṇḍarīkaṁ nāma dharmaparyāyaṁ saṁprakāśayāmāsa| yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo'saṁpravedhamānena kāyena aniñjamānena cittena| sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṁstasya bhagavato'ntikāddharmaṁ śṛṇoti sma| na ca tasyāṁ parṣadi ekasattvasyāpi kāyaklamatho'bhūt, na ca cittaklamathaḥ||

atha sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt-adya bhikṣavo'syāmeva rātryāṁ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti||

atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhaḥ śrīgarbhaṁ nāma bodhisattvaṁ mahāsattvamanuttarāyāṁ samyaksaṁbodhau vyākṛtya tāṁ sarvāvatīṁ parṣadamāmantrayate sma-ayaṁ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| vimalanetro nāma tathogato'rhan samyaksaṁbuddho bhaviṣyati||

atha khalvajita sa bhagavāṁścandrasūryapradīpastathāgato'rhan samyaksaṁbuddhastasyāmeva rātryāṁ madhyame yāme'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| taṁ ca saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān| aśītiṁ cāntarakalpāṁstasya bhagavataḥ parinirvṛtasya śāsanaṁ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṁprakāśitavān| tatra ajita ye tasya bhagavato'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino'bhūvan| te tenaiva paripācitā abhūvannanuttarāyāṁ samyaksaṁbodhau| taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca| sarve ca te'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| paścimakaśca teṣāṁ dīpaṁkaro'bhūttathāgato'rhan samyaksaṁbuddhaḥ||

teṣāṁ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo'dhimātraṁ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ| tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṁtiṣṭhante sma| tasya yaśaskāma ityeva saṁjñābhūt| tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan| ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni| syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| na khalu punarevaṁ draṣṭavyam| tatkasya hetoḥ ? ahaṁ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| yaścāsau yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ| iti hi ajita ahamanena paryāyeṇedaṁ bhagavataḥ pūrvanimittaṁ dṛṣṭvā evaṁrūpāṁ raśmimutsṛṣṭāmevaṁ parimīmāṁse, yathā bhagavānapi taṁ saddharmapuṇḍarīkaṁ dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvāvavādaṁ sarvabuddhaparigrahaṁ bhāṣitukāmaḥ||

atha khalu mañjuśrīḥ kumārabhūta etamevārthaṁ bhūyasyā mātrayā pradarśayamānastasyāṁ velāyāmimā gāthā abhāṣata-

atītamadhvānamanusmarāmi
acintiye aparimitasmi kalpe|
yadā jino āsi prajāna uttama-
ścandrasya sūryasya pradīpa nāma||57||

saddharma deśeti prajāna nāyako
vineti sattvāna anantakoṭyaḥ|
samādapetī bahubodhisattvā-
nacintiyānuttami buddhajñāne||58||

ye cāṣṭa putrāstada tasya āsan
kumārabhūtasya vināyakasya|
dṛṣṭvā ca taṁ pravrajitaṁ mahāmuniṁ
jahitva kāmāllaghu sarvi prāvrajan||59||

dharmaṁ ca so bhāṣati lokanātho
anantanirdeśavaraṁ ti sūtram|
nāmeva vaipulyamidaṁ pravucyati
prakāśayī prāṇisahasrakoṭinām||60||

samanantaraṁ bhāṣiya so vināyakaḥ
paryaṅka bandhitva kṣaṇasmi tasmin|
anantanirdeśavaraṁ samādhiṁ
dharmāsanastho muniśreṣṭha dhyāyī||61||

divyaṁ ca māndāravavarṣamāsī-
daghaṭṭitā dundubhayaśca neduḥ|
devāśca yakṣāśca sthitāntarīkṣe
kurvanti pūjāṁ dvipadottamasya||62||

sarvaṁ ca kṣetraṁ pracacāla tatkṣaṇam
āścaryamatyadbhutamāsi tatra|
raśmiṁ ca ekāṁ pramumoca nāyako
bhruvāntarāttāmatidarśanīyām||63||

pūrvāṁ ca gatvā diśa sā hi raśmi-
raṣṭādaśakṣetrasahasra pūrṇā|
prabhāsayaṁ bhrājati sarvalokaṁ
darśeti sattvāna cyutopapādam||64||

ratnāmayā kṣetra tathātra keci-
dvaiḍūryanirbhāsa tathaiva kecit|
dṛśyanti citrā atidarśanīyā
raśmiprabhāsena vināyakasya||65||

devā manuṣyāstatha nāga yakṣā
gandharva tatrāpsarakinnarāśca|
ye cābhiyuktāḥ sugatasya pūjayā
dṛśyanti pūjenti ca lokadhātuṣu||66||

buddhāśca dṛśyanti svayaṁ svayaṁbhuvaḥ
suvarṇayūpā iva darśanīyāḥ|
vaiḍūryamadhye ca suvarṇabimbaṁ
parṣāya madhye pravadanti dharmam||67||

tahi śrāvakāṇāṁ gaṇanā na vidyate
te cāpramāṇāḥ sugatasya śrāvakāḥ|
ekaikakṣetrasmi vināyakānāṁ
raśmiprabhā darśayate hi sarvān||68||

vīryairupetāśca akhaṇḍaśīlā
acchidraśīlā maṇiratnasādṛśāḥ|
dṛśyanti putrā naranāyakānāṁ
viharanti ye parvatakandareṣu||69||

sarvasvadānāni parityajantaḥ
kṣāntībalā dhyānaratāśca dhīrāḥ|
bahubodhisattvā yatha gaṅgavālikāḥ
sarve'pi dṛśyanti tayā hi raśmyā||70||

aniñjamānāśca avedhamānāḥ|
kṣāntau sthitā dhyānaratāḥ samāhitāḥ|
dṛśyanti putrāḥ sugatasya aurasā
dhyānena te prasthita agrabodhim||71||

bhūtaṁ padaṁ śāntamanāsravaṁ ca
prajānamānāśca prakāśayanti|
deśenti dharmaṁ bahulokadhātuṣu
sugatānubhāvādiyamīdṛśī kriyā||72||

dṛṣṭvā ca tā parṣa catasra tāyina-
ścandrārkadīpasya imaṁ prabhāvam|
harṣasthitāḥ sarvi bhavitva tatkṣaṇa-
manyonya pṛcchanti kathaṁ nu etat||73||

acirācca so naramaruyakṣapūjitaḥ
samādhito vyutthita lokanāyakaḥ|
varaprabhaṁ putra tadādhyabhāṣata
yo bodhisattvo vidu dharmabhāṇakaḥ||74||

lokasya cakṣuśca gatiśca tvaṁ vidu-
rvaiśvāsiko dharmadharaśca mahyam|
tvaṁ hyatra sākṣī mama dharmakośe
yathāhu bhāṣiṣyi hitāya prāṇinām||75||

saṁsthāpayitvā bahubodhisattvān
harṣitva saṁvarṇiya saṁstavitvā|
prabhāṣate tajjina agradharmān
paripūrṇa so antarakalpa ṣaṣṭim||76||

yaṁ caiva so bhāṣati lokanātho
ekāsanasthaḥ pravarāgradharmam|
taṁ sarvamādhārayi so jinātmajo
varaprabho yo abhu dharmabhāṇakaḥ||77||

so co jino bhāṣiya agradharmaṁ
praharṣayitvā janatāmanekām|
tasmiṁśca divase vadate sa nāyakaḥ
purato hi lokasya sadevakasya||78||

prakāśitā me iya dharmanetrī
ācakṣito dharmasvabhāva yādṛaśaḥ|
nirvāṇakālo mama adya bhikṣavo
rātrīya yāmasmiha madhyamasmin||79||

bhavathāpramattā adhimuktisārā
abhiyujyathā mahya imasmi śāsane|
sudurlabhā bhonti jinā maharṣayaḥ
kalpāna koṭīnayutāna atyayāt||80||

saṁtāpajātā bahubuddhaputrā
duḥkhena cogreṇa samarpitābhavan|
śrutvāna ghoṣaṁ dvipadottamasya
nirvāṇaśabdaṁ atikṣiprametat||81||

āśvāsayitvā ca narendrarājā
tāḥ prāṇakoṭyo bahavo acintiyāḥ|
mā bhāyathā bhikṣava nirvṛte mayi
bhaviṣyatha buddha mamottareṇa||82||

śrīgarbha eṣo vidu bodhisattvo
gatiṁ gato jñāni anāsravasmin|
spṛśiṣyate uttamamagrabodhiṁ
vimalāgranetro ti jino bhaviṣyati||83||

tāmeva rātriṁ tada yāmi madhyame
parinirvṛto hetukṣaye va dīpaḥ|
śarīra vaistāriku tasya cābhūt
stūpāna koṭīnayutā anantakā||84||

bhikṣuśca tatrā tatha bhikṣuṇīyo
ye prasthitā uttamamagrabodhim|
analpakāste yatha gaṅgabālikā
abhiyukta tasyo sugatasya śāsane||85||

yaścāpi bhikṣustada dharmabhāṇako
varaprabho yena sa dharma dhāritaḥ|
aśīti so antarakalpa pūrṇāṁ
tahi śāsane bhāṣati agradharmān||86||

aṣṭāśataṁ tasya abhūṣi śiṣyāḥ
paripācitā ye tada tena sarve|
dṛṣṭā ca tebhirbahubuddhakoṭyaḥ
satkāru teṣāṁ ca kṛto maharṣiṇām||87||

caryāṁ caritvā tada ānulomikīṁ
buddhā abhūvan bahulokadhātuṣu
parasparaṁ te ca anantareṇa
anyonya vyākarṣu tadāgrabodhaye||88||

teṣāṁ ca buddhāna paraṁpareṇa
dīpaṁkaraḥ paścimako abhūṣi|
devātidevo ṛṣisaṁghapūjito
vinītavān prāṇisahasrakoṭyaḥ||89||

yaścāsi tasyo sugatātmajasya
varaprabhasyo tada dharma bhāṣataḥ|
śiṣyaḥ kusīdaśca sa lolupātmā
lābhaṁ ca jñānaṁ ca gaveṣamāṇaḥ||90||

yaśorthikaścāpyatimātra āsīt
kulākulaṁ ca pratipannamāsīt|
uddeśa svādhyāyu tathāsya sarvo
na tiṣṭhate bhāṣitu tasmi kāle||91||

nāmaṁ ca tasyo imamevamāsīd
yaśakāmanāmnā diśatāsu viśrutaḥ|
sa cāpi tenākuśalena karmaṇā
kalmāṣabhūtenabhisaṁskṛtena||92||

ārāgayī buddhasahasrakoṭyaḥ
pūjāṁ ca teṣāṁ vipulāmakārṣīt|
cīrṇā ca caryā vara ānulomikī
dṛṣṭaśca buddho ayu śākyasiṁhaḥ||93||

ayaṁ ca so paścimako bhaviṣyati
anuttarāṁ lapsyati cāgrabodhim|
maitreyagotro bhagavān bhaviṣyati
vineṣyati prāṇasahasrakoṭyaḥ||94||

kausīdyaprāptastada yo babhūva
parinirvṛtasya sugatasya śāsane|
tvameva so tādṛśako babhūva
ahaṁ ca āsīttada dharmabhāṇakaḥ||95||

imena haṁ kāraṇahetunādya
dṛṣṭvā nimittaṁ idamevarūpam|
jñānasya tasya prathitaṁ nimittaṁ
prathamaṁ mayā tatra vadāmi dṛṣṭam||96||

dhruvaṁ jinendro'pi samantacakṣuḥ
śākyādhirājaḥ paramārthadarśī|
tameva yaṁ icchati bhāṣaṇāya
paryāyamagraṁ tadadyo mayā śrutaḥ||97||

tadeva paripūrṇa nimittamadya
upāyakauśalya vināyakānām|
saṁsthāpanaṁ kurvati śākyasiṁho
bhāṣiṣyate dharmasvabhāvamudrām||98||

prayatā sucittā bhavathā kṛtāñjalī
bhāṣiṣyate lokahitānukampī |
varṣiṣyate dharmamanantavarṣaṁ
tarpiṣyate ye sthita bodhihetoḥ||99||

yeṣāṁ ca saṁdehagatīha kācid
ye saṁśayā yā vicikitsa kācit|
vyapaneṣyate tā vidurātmajānāṁ
ye bodhisattvā iha bodhiprasthitāḥ||100||

ityaryasaddharmapuṇḍarike dhamaparyaye nidanaparivarto nama prathamaḥ

Offline Namo Rahula

  • Sahabat
  • ***
  • Posts: 252
  • Reputasi: 8
  • Gender: Male
Re: Namo Nidanaparivartah Dharmaparyaya Suttram
« Reply #2 on: 27 August 2008, 04:22:53 PM »
Sutta Bunga Teratai Dari Keghaiban Hukum Kesunyataan Yang Menakjubkan
BAB I
NIDANAPARIVARTHA

Demikianlah  telah kudengar ; pada suatu ketika Sang Buddha berdiam di Rajagraha di gunung Gerdhakuta, dihadap oleh 12.000 Bhiksu yang semuanya telah mencapai tingkat kesucian Arahat, yang tiada tercela, yang telah bebas dari ikatan keduniawian, yang telah mengatasi semua belenggu dan telah dapat mengendalikan pikiran dan nafsu keinginannya. Mereka semua adalah para Arahat yang namanya telah terkenal antara lain adalah Yang Patut Dimuliakan Ajnatakaundinyena, Yang Patut Dimuliakan Asvajita, Yang Patut Dimuliakan  Baspena, Yang Patut Dimuliakan  Mahanamna, Yang Patut Dimuliakan  Bhadrikena, Yang Patut Dimuliakan  MahaKasyapena, Yang Patut Dimuliakan Urubilvakasyapena, Yang Patut Dimuliakan  NadiKasyapena, Yang Patut Dimuliakan  GayaKasyapena, Yang Patut Dimuliakan  Sariputrena, Yang Patut Dimuliakan Mahamaudgalyayanena, Yang Patut Dimuliakan MahaKatyayanena, Yang Patut Dimuliakan Aniruddhena, Yang Patut Dimuliakan Revatena, Yang Patut Dimuliakan Kapphinena, Yang Patut Dimuliakan Gavampatina, Yang Patut Dimuliakan Pilindavatsena, Yang Patut Dimuliakan Bakkulena, Yang Patut Dimuliakan MahaKausthilena, Yang Patut Dimuliakan Bharadvajena, Yang Patut Dimuliakan MahaNandena, Yang Patut Dimuliakan Upanandena, Yang Patut Dimuliakan Sundaranandena, Yang Patut Dimuliakan Purnamaitrayaniputrena, Yang Patut Dimuliakan Subhutina, Yang Patut Dimuliakan Rahulena.
Disamping para Arahat yang termashur itu, datang pula menghadap kira-kira 2.000 orang Saiksha dan Asaiksha ; Bhiksuni Mahaprajapati dengan diiringi oleh 6.000 orang pengikutNya. Demikian pula hadir Bhiksuni Yasodara, Ibunda Pangeran Rahula, juga diikuti oleh para pengikutnya. Datang pula menghadap Sang Buddha sekitar 80.000 Bodhisatva Mahasatva yang semuanya berhati teguh dan berpendirian kukuh, tanpa ragu-ragu dan tidak akan murtad lagi. Mereka semua mempunyai tujuan yang satu, ialah untuk mencapai Penerangan Sempurna Sammasambodhi.
 Para Bodhisatva ini semuanya telah memperoleh Dharani dan mereka akan terus nantinya memutar roda Dharma tanpa mundur sedikitpun. Mereka,para Bodhisatva yang tiada terhitung jumlahnya telah mendapat bimbingan dan pembinaan dari Sang Buddha yang menyebabkan mereka telah dapat menanamkan akar dari kebajikan yang selalu dipuja dan disanjung oleh mereka itu. Berkat bimbinganNya, maka para Bodhisatva telah melaksanakan amal kebajikan sebagai kebiasaan hidup sehari-hari, yang telah memiliki kebijaksanaan KeBuddhaan dan telah berhasil menembus pengetahuan tertinggi, sehingga mereka telah berhasil mencapai pantai seberang, yang telah terkenal diseantero jagat. Mereka dengan kebajikannya yang telah diamalkan dalam kehidupanNya telah berhasil menyelamatkan ratusan ribu koti mahluk yang tak terhingga jumlahnya.
 Adapun nama-nama para Bodhisatva Mahasatva tersebut adalah : Manjusri Bodhisatva Mahasatva sebagai Raja Pangeran, Avalokitesvara Bodhisatva Mahasatva, Mahastamaprapta Bodhisatva Mahasatva, Sarvarthanamna Bodhisatva Mahasatva, Nityodyukta Bodhisatva Mahasatva, Anikshiptadhura Bodhisatva Mahasatva, Ratnapani Bodhisatva Mahasatva, Bhaisajyaraja Bodhisatva Mahasatva, Bhaisajyasamudgata Bodhisatva Mahasatva, Vyuharaja Bodhisatva Mahasatva, Pradanasura Bodhisatva Mahasatva, RatnaCandra Bodhisatva Mahasatva Ratnaprabha Bodhisatva Mahasatva, PurnaCandra Bodhisatva Mahasatva, Mahavikramin Bodhisatva Mahasatva, Anantavikramin Bodhisatva Mahasatva, Trilokavikramin Bodhisatva Mahasatva, Mahapratibhana Bodhisatva Mahasatva, Satatasamitabhiyukta Bodhisatva Mahasatva, Dharanidharena Bodhisatva Mahasatva, Aksayamati Bodhisatva Mahasatva, Padmasri Bodhisatva Mahasatva, Naksatraraja Bodhisatva Mahasatva, Maitreya Bodhisatva Mahasatva, Simha Bodhisatva Mahasatva. Ikut pula keenam belas Putra Luhur dengan mereka yaitu Bhadrapala, Ratnakara, Susarthavaha, Naradatta, Guhyagupta, Varunadatta, Indradatta, Uttaramati, Viseshamati, Vardhamanamati, Amoghadarsin, Susamprasthita, Suvikrantavikramin, Anupamamati, Suryagarbha, dan Dharanimdhara.
Pada waktu itu hadir pula Sakra Dewa Indra dengan diikuti oleh 20.000 orang Putera Dewata; diantaranya: Putra Dewata Candra, Putra Dewata Surya, Putera Dewata Samantaganda, Putera Dewata Ratnaprabha, Putra Dewata Avabhasaprabha dan yang lainnya.
Serta pula ke-empat Maharaja langit : Maha Raja Virudhaka, Maha Raja Virupaksha, Maha Raja Dhrtarashtra, Maha Raja Vaisravana dengan 10.000 orang Putera Dewata menyertainya.
Dewa Isvara dan Dewa Mahesvara diikuti oleh 30.000 orang Putera Dewata. Sang Maha Brahma Sahampati, penguasa alam semesta disertai oleh 12.000 orang Putera Dewata Brahmakayika diantaranya Maha Brahma Sikhin dan Maha Brahma Jyotisprabha yang juga disertai oleh 12.000 orang Putera Dewata Brahmakayika lainnya.
   Demikian pula ada delapan Raja Naga, yaitu Raja Naga Nanda, Raja Naga Upananda, Raja Naga Sagara, Raja Naga Vasuki, Raja Naga Takshaka, Raja Naga Manasvin, Raja Naga Anavatapta, dan Raja Naga Utpalaka, masing-masing dengan beratus ribu koti pengikutnya.. Lebih lanjut, datang pula keempat Raja Kinnara dengan disertai beratus ribu koti pengikutnya yakni, Raja Kinnara Druma, Raja Kinnara Mahadharma, Raja Kinnara Sudharma, dan Raja Kinnara Dharmadhara. Hadir pula keempat mahkluk Dewa Gandharvakayika dengan beratus ribu Gandharva didalam kelompoknya yaitu; Gandharva Manojna, Gandharva Manojnasvara, Gandharva Madhura, dan Gandharva Madhurasvara. Lalu Hadir pula  keempat pemimpin asura beserta beratus ribu koti asura pengikutnya yaitu; Ketua Asura Bali, Ketua Asura Kharaskandha, Ketua Asura Vemacitrina, dan Ketua Asura Rahuna bersama-sama dengan ke-empat Raja Garuda, yaitu : Raja Garuda Mahateja, Raja Garuda Mahakaya, Raja Garuda Mahapurna, Raja Garuda Maharddiprapta masing-masing dengan beratus ribu koti pengikutnya.
   Lain dari pada itu : Raja Ajatasatru, putera Vaidehi dengan beberapa ratus ribu pengikutnya. Masing-masing sujud pada kaki Sang Buddha kemudian mengundurkan diri dan duduk disamping. Pada waktu itu, Yang Disujud Dunia, Yang dipuja, disujudi, dihormati dan dimuliakan oleh ke-empat golongan : Bhiksu-Bhiksuni dan para Upasaka-Upasika.  Untuk kepentingan para Bodhisatva, Sang Buddha memberikan khotbah MAHA-YANA SUTTA yang disebut “DHARMA PARYAYA” sebagai Ajaran bagi para Bodhisatva dan yang dipelihara dan diperhatikan oleh para Buddha.
Setelah mengkhotbahkan Sutta ini, Sang Buddha duduk bersila dan memasuki Samadhi yang disebut “Pangkalan Tanpa Batas” dimana raga dan pikiran tak bergerak. Pada waktu itu, dari langit turun hujan bunga Mandaraya-Mandarava Besar-Manjushaka dan Manjushaka Besar yang menghujani Sang Buddha dan pesamuan agung itu, sedang Buddhaloka bergetar dalam enam macam gerak.
   Lalu pesamuan para Bhiksu-Bhiksuni-Upasaka-Upasika-Dewa-Naga-Yaksha-Gandharva-Asura-Kinnara-Mahoraga ; mahluk-mahluk yang tampak dan yang tidak tampak ; termasuk Raja-raja rendahan dan segenap Raja Pemutar Roda ; seluruh pesamuan itu mengalami hal yang belum pernah dialami sebelumnya. Dengan rasa gembira dan dengan kedua tangan tertelungkup serta dengan pikiran yang sama, mereka semua menatap Sang Buddha.
   Kemudian, dari lingkaran rambut putih yang berada diantara kedua keningnya (urna) Sang Buddha keluar pancaran cahaya yang menyinari ke-18.000 negara-negara disebelah Timur, sehingga tak ada sesuatu yang tidak tertembus dan kebawah sampai pada Neraka Avici, keatas sampai pada Surga Akanishtha.
   Dalam alam ini, dimana terdapat negara-negara itu, segenap mahluk hidup dari ke-enam tingkatan. Dapat dilihat pula para Buddha yang bersemayam ada di Negara-negara itu. Juga dapat didengar SUTTA-SUTTA yang dikhotbahkan oleh para Buddha. Dapat pula disaksikan adanya Bhiksu-Bhiksuni-Upasaka dan Upasika yang telah menjalankan dan mendapatkan jalan Kesempurnaan.
   Lebih lanjut dapat dilihat para Bodhisatva Mahasatva yang menjalankan Pari-Nirvana, dapat juga dilihat stupa-stupa terbuat daripada tujuh macam bahan untuk menempatkan Sarira (relik) para Buddha yang didirikan setelah para Buddha mencapai Pari-Nirvana. Pada saat itu Sang Bodhisatva Maitreya memberi sambutan begini : “Sekarang Yang Dihormati Dunia menunjukkan tindak yang begitu mentakjubkan. Apakah gerangan makna kejadian yang penuh memberi harapan ini ?” Karena Sang Buddha, Yang Dihormati Dunia telah memasuki Samadhi, maka terjadilah kegaiban-kegaiban yang tak dapat dimengerti karena belum pernah terjadi. Kepada siapakah kita akan bertanya dan siapakah yang akan mampu memberikan jawabannya ?”
   Selanjutnya Ia berkata :
   “Disini hadir Manjusri, Putera Buddha yang telah dapat menjadi JINA, yang selalu berhubungan dan bersujud kepada Para Buddha yang lampau dan pernah pula menyaksikan tanda-tanda kegaiban seperti ini. Baiklah Kutanyakan padaNya.”
   Demikian pula para Bhiksu-Bhiksuni-Upasaka-Upasika dan segenap mahluk-mahluk dewata, naga dan mahluk-mahluk halus lainnya menyambung begini : “Kepada siapa kami akan minta keterangan tentang cahaya gaib dari batin Sang Buddha ini ?”
   Lalu Bodhisatva Maitreya berhasrat untuk mengatasi keragu-raguan diri pribadi-pribadinya dan memperhatikan pula pikiran yang timbul dalam hati peserta pesamuan para Bhiksu-Bhiksuni-Upasaka-Upasika maupun para dewata, naga dan mahluk-mahluk halus lainnya.
Maka bertanyalah Ia kepada Manjusri : “Apakah gerangan sebab dan makna kejadian yang penuh harapan dan gaib ini, yang memancarkan sinar terang yang demikian cemerlang, yang menerangi ke-18.000 negara-negara sebelah Timur dan yang membuka kemuliaan wilayah-wilayah Buddha itu ?”
   Terhadap masalah tersebut, Bodhisatva Maitreya berkehendak membahas arti dan hakekat dari peristiwa tersebut dengan syair sebagai berikut :
“Wahai Manjusri, mengapa dari lingkaran rambut putih Guru kami yang berada diantara kedua keningNya itu memancarkan sinar terang yang gemerlapan ? Hujan bunga Mandarawa dan Manjushaka yang baunya semerbak harum cendana sungguh sangat mengasyikkan hati kami. Karena kejadian yang penuh kegaiban ini, seluruh alam semesta diliputi kemuliaan. Sedang dunia bergetar dalam enam macam gaya yang menyebabkan keempat golongan bergembira, merasa berbahagia dalam pikiran dan perbuatan, mengalami kejadian yang belium pernah dialaminya. Sinar yang memancar dari kedua kening itu menerangi bagian Timur dari alam semesta ini dimana terdapat delapan belas ribu Negara semuanya berwarna keemasan mulai Neraka Avici hingga kepuncak-puncak dari seluruh dunia dimana hidup mahluk-mahluk dari keenam tingkatan. Kemajuan yang dialami semua mahluk-mahluk itu dengan melalui proses lahir dan meninggal dimana mereka menikmati pahala dari karma baiknya, merasakan ganjaran dari perbuatan jahatnya semuanya kulihat jelas dari sini. Kusaksikan pula para Buddha, para Guru Suci, para Wadisimha menjelaskan Sutta yang gaib dan luhur, yang disampaikannya dengan suara mantap dan lembut kepada ribuan keti Bodhisatva yang dapat menghayatinya. Mereka mengkhotbahkan Sudharma dalam dunianya masing-masing dengan memberi penjelasan dengan berbagai macam cara yang dapat memberikan pengertian semua mahluk. Sudharma juga disampaikan kepada yang malang, yang sakit karena telah lanjut usianya dimana maut selalu mengancamnya setiap saat. Bagi mereka ini juga ditunjukkan Jalan Nirwana untuk menghentikan segala sesal dan derita. Bilamana semuanya telah menikmati bahagia, setelah mereka memuja dan bersujud kepada Buddha, bagi mereka yang bercita-cita mencari Dharma Agung, baginya akan ditunjukkan Jalan Pratyeka Buddha. Bagi para putera Buddha yang telah melaksanakan berbagai macam tugas dan kewajibannya dengan baik, bercita-cita hendak mencari Kebijaksanaan Sempurna akan ditunjukkan Jalan Kesempurnaan itu. Wahai Manjusri, dari sini kusaksikan dan kudengar dengan jelas berbagai masalah yang dialami ribuan keti Bodhisatva yang akan Kujelaskan secara singkat :
Kusaksikan di berbagai Negara para Bodhisatva demikian banyaknya bagaikan pasir di sungai Gangga yang telah mencapai berbagai tingkat kesempurnaan, yang semuanya bertujuan mencari Jalan KeBuddhaan. Berbagai pengorbanan yang telah mereka laksanakan untuk mencari jalan yang menuju KeBuddhaan itu ada dengan jalan berdana emas dan ratna manikam jamrud, intan dan permata yang tiada ternilai mutunya. Bahkan ada yang mempersembahkan kereta dengan kudanya,     Kendaraan dan tandu yang ditabur dengan permata. Semua persembahan ini dihaturkan dengan hati ikhlas. Mereka semua menuju kepada Jalan KeBuddhaan yang dicita. Mereka semua berusaha mendapatkan Yana-yana dalam Samadhi, yang unggul di tiga alam disempurnakan oleh para Buddha.
Ada pula para Bodhisatva mempersembahkan kereta kencana yang ditarik oleh empat ekor kuda yang tempat duduknya dengan sandarannya dihias indah menawan hati. Kusaksikan pula para Bodhisatva yang berdana dengan mempersembahkan daging, tangan dan kakinya sendiri. Bahkan mempersembahkan anak dan istrinya sebagai persembahan untuk mendapatkan Jalan Yang Luhur Sempurna itu. Kusaksikan pula para Bodhisatva yang berdana dengan mempersembahkan kepala, mata dan badanNya dengan penuh keikhlasan dan kegembiraan untuk bisa mencapai Kebijaksanaan KeBuddhaan. Wahai Manjusri, Kusaksikan banyak raja-raja menghadap kepada para Buddha kemudian meninggalkan kerajaannya, istana, para menteri dan selir-selirnya, mencukur rambut dan janggutnya, mengenakan jubah Dharma Cakra. Kusaksikan pula para Bodhisatva menjelma menjadi seorang Bhikku, hidup menyendiri, mengasingkan diri sambil membaca Sutta dengan tekun. Kusaksikan pula Bodhisatva yang dengan sungguh-sungguh dan tekad bulat memasuki pedalaman dari hutan dipegunungan untuk merintis Jalan KeBuddhaan.
Kusaksikan mereka yang telah bebas dari nafsu selalu merenung dalam keheningan pegunungan, dengan tekun melaksanakan tapa Samadhi untuk dapat memiliki lima kekuatan gaib. Selanjutnya Kusaksikan Bodhisatva dengan tenang melaksanakan Samadhi, menelaah ribuan bait ayat-ayat Dharma, menghormat dan memuja Raja Dharma. Juga Kusaksikan Bodhisatva yang teguh tekadnya dalam kebijaksanaanya telah memberikan teladan yang tiada terhitung, mengajarkan Kesunyataan kepada khalayak ramai dengan penuh kegembiraan dan pengabdian untuk membina para Bodhisatva, untuk dapat membinasakan tenteranya Mara dengan jalan memukul genderang Dharma.
Kusaksikan pula Bodhisatva yang sempurna dan tenang dalam Samadhinya, yang dipuja dan dipuji oleh para Dewa dan Naga. Namun, meskipun dihormati, Ia tidak merasa bangga. Kusaksikan lagi para Bodhisatva yang bersemayam dalam hutan memancarkan cahaya, yang selalu berusaha menyelamatkan penghuni Neraka, membimbingnya untuk memasuki jalan Buddha. Kusaksikan pula Putera-Putera Buddha yang berkelana dalam rimba tanpa tidur dengan bersemangat mencari jalan Buddha.
Selanjutnya Kusaksikan pula mereka yang taat melaksanakan peraturan suci, yang sempurna dan murni ibarat mutiara, dengan penuh ketekunan mencari jalan Buddha. Dan Kusaksikan Putera-Putera Buddha dalam usahanya mencari Jalan Buddha, tabah dan teguh hatinya menghadapi cacian, kebencian dan serangan yang keji dari orang-orang yang congkak dan sombong. Kusaksikan pula Bodhisatva yang telah meninggalkan kesenangan duniawi dan semua teman-temannya yang bodoh dan dungu, yang selalu bergaul dengan orang bijaksana, yang dengan keteguhan imannya dapat bebas dari godaan setelah memusatkan pikiran di hutan pegunungan selama ribuan keti tahun untuk mencari Jalan Buddha.
Selanjutnya kusaksikan lagi para Bodhisatva yang menghadiakan makanan dan obat-obatan kepada para Buddha dan Bhiksu sebagai Dana, juga memberikan pakaian dan perhiasan indah yang harganya tidak ternilai.
Juga ada yang memberikan beribu macam Dana berupa gedung yang indah terbuat dari kayu cendana lengkap dengan peralatan tidur yang indah kepada Para Buddha dan Para Bhiksu. Ada pula yang memberikan taman yang indah, permai, penuh berhiaskan bunga yang indah dan buah-buahan dengan pancuran dan kolam-kolam renang yang cantik kepada Para Buddha dan Bhiksu sebagai Dana. Semua pemberian itu sungguh menakjubkan karena semuanya diberikan dengan hati ikhlas sebagai cara untuk mencapai Jalan Sempurna.
Ada pula Bodhisatva mengajar mahluk hidup tentang keseimbangan bathin dengan berbagai cara. Demikian pula ada lagi Bodhisatva menyimpulkan bahwa sifat dari hukum Kesunyataan itu bukan merupakan dua hal yang saling berlawanan melainkan tunggal adaNya. Kusaksikan lagi Putera-Putera Buddha yang bathinnya telah bebas dari kemelekatan. Dengan Kebijaksanaan Maha Gaib ini, Mereka merintis dan mencari jalan luhur.
Wahai Manjusri, ada pula Para Bodhisatva menghormat Sarira Buddha setelah Sang Buddha Moksha mencapai Parinirvana. Juga kusaksikan Para Putera Buddha mendirikan Stupa  tak terhitung bagaikan pasir di sungai Gangga banyaknya, menghias Stupa itu dengan indah, tinggi, menakjubkan. Tingginya 5.000 yojana dengan tinggi dan lebarnya serasi. Tiap Stupa diberi ribuan panji dan bendera, dikitari dengan tirai berhiaskan permata gemerlapan. Genta-genta indah dengan suaranya merdu syahdu. Bunga dirangkai dengan baunya yang harum mewangi menjadi persembahan dari para Dewa, mahluk halus, manusia dan mahluk bukan manusia yang selalu bersujud syahdu kepada Sang Buddha.
 Wahai Manjusri, Kusaksikan Putera-Putera Buddha menghormati reliknya Buddha, menghias Stupa-Stupa itu dengan indah gemerlapan bagaikan Raja Pohon Khayangan dalam musim semi. Pada waktu itu, Sang Buddha memancarkan sinar tunggal sehingga kami peserta pesamuan agung melihat bangunan itu yang indahnya tiada dapat dilukiskan, sungguh luar biasa. Sungguh jarang ada daya gaib yang memancar terang dari kebijaksanaan Sang Buddha dengan sinar tunggalnya menerangi kawasan-kawasan yang tak terhitung jumlahnya. Kami yang menyaksikan dan mengalami semua yang belum pernah Kami saksikan dan alami.
 Wahai Manjusri, Putera Buddha, dapatkah Kamu menghilangkan semua keraguan mereka? Lihatlah keempat golongan menghimbau, menatapMU, mengharapkan penjelasanMU tentang sinar terang yang memancar dari diri Yang Dihormati Dunia. Wahai Putera Buddha, berilah jawabanMu. Bebaskanlah hati kami dari keragu-raguan, supaya Kami dapat gembira dan senang. Apakah gerangan manfaat sinar terang itu, yang memancar cemerlang dari diri Sang Buddha? Duduk diatas singgasana Kebijaksanaan, telah mencapai Dharma yang Maha Sempurna. Apakah Beliau akan mengajarkan Dharmanya atau apakah Beliau akan memberikan wangsit?
 Di segenap kawasan Para Buddha yang indah permai, Kami menyaksikan Para Buddha bersemayam disana. Ini bukan alasan yang dibuat-buat Oh Manjusri. Ketahuilah olehMU,  keempat golongan dan mahluk halus dan seluruh mahluk di alam semesta ini semuanya menatapMU Oh Manjusri dengan penuh tanya, apakah yang hendak Kamu katakan Oh Manjusri?”
Pada waktu itu, Manjusri berkata kepada Maitreya Bodhisatva Mahasatva dan semua tokoh-tokoh lainnya : “Kau sekalian anak yang baik. Menurut pandangan Saya, Sang Buddha, Yang Dihormati Dunia, sekarang berkehendak mengajarkan Hukum Kesunyataan, memukul genderang Hukum Kesunyataan dan menerangkan arti dari Hukum Kesunyataan itu. Anak-anakKu yang baik, berkali-kali Kami mengalami sejak Para Buddha yang dahulu, Wangsit yang demikian ini, bahwa setelah memancarkan sinar yang begitu cemerlang, Beliau lalu melanjutkan khotbahnya tentang Hukum Kesunyataan ini. Oleh karena itu, maka ketahuilah, bahwa sekarang Sang Buddha, setelah memancarkan sinar ini sebagai suatu cara untuk membuat supaya semua mahluk mendengar dan memahami Hukum Agung yang sangat sulit untuk dipercayai oleh seluruh dunia. Oleh karena itu, maka Beliau menciptakan Wangsit yang demikian ini.”



Offline Namo Rahula

  • Sahabat
  • ***
  • Posts: 252
  • Reputasi: 8
  • Gender: Male
Re: Namo Nidanaparivartah Dharmaparyaya Suttram
« Reply #3 on: 27 August 2008, 04:23:35 PM »
   “Anak-anakKu yang baik, pada zaman dahulu yang tak terjangkau, tak terbatas dan tanpa awal asamkhyaya kalpanya, hiduplah seorang Buddha bernama Sang CANDRASURYAPRADIPA TATHAGATA, Sang Arahat, Yang Telah Mencapai Penerangan Agung Sammasambuddha, Maha Tahu Dunia, Yang Memiliki Pikiran dan Perbuatan Sempurna, Yang Terbahagia, Sang Pemimpin Tiada Tanding, Guru Dewa dan manusia, Yang Telah Mencapai Kebebasan Sempurna, Dialah Sang Buddha Yang Maha Terhormat.
Beliau mengikrarkan Hukum Agung yang baik pada permulaannya, baik pada pertengahannya dan baik pula pada akhirnya, yang mempunyai arti yang sangat dalam, dengan kata-kata yang sedap didengarnya, murni tanpa cacat, serba tepat dan tanpa salah dan Agung dalam pementasannya. Bagi mereka yang ingin menjadi SRAVAKA, Beliau memberikan tanggapan terhadap Hukum Empat Kesunyataan Mulia yang mengatasi kelahiran, usia tua, sakit dan kematian dan akhirnya jalan ke Nirvana. Bagi mereka yang mencari tingkat Praceka Buddha, Beliau memberikan tanggapan kearah Hukum Paticca Samupaddha (12 Nidana). Bagi mereka yang menuju ke KeBodhisatvaan, Beliau menanggapi dengan penerangan tentang SAD-PARAMITA yang akan membawa mereka kearah Penerangan Agung dan mendapatkan Pengartian Sempurna.”
   “Setelah itu, ada lagi seorang Buddha yang juga disebut Sang CANDRASURYAPRADIPA dan ada lagi seorang Buddha yang juga disebut Sang CANDRASURYAPRADIPA dan demikianlah semuanya ada 20.000 Buddha, semuanya mengenakan nama CANDRASURYAPRADIPA dan juga mengenakan nama yang sama ialah BHARADVAJA. Ketahuilah O Maitreya, semua Buddha-Buddha ini mulai yang awal hingga yang akhir mengenakan nama yang sama ialah CANDRASURYAPRADIPA dan semuanya memiliki 10 macam kedudukan dalam kesempurnaan Hukum yang Beliau ajarkan adalah benar. Benar pada awal, benar pada pertengahannya dan benar pada akhirnya.”
“Sebelum Buddha yang terakhir dari Para Buddha-Buddha terse but diatas moksha, Beliau mempunyai 8 orang Rajaputri ; yang pertama bernama putri Sumali, yang kedua bernama putri Anantamati, yang ketiga bernama putri Ratnamati, yang keempat bernama putri Viseshamati, yang kelima bernama putri Vimatisamudghatin, yang keenam bernama putri Goshamati, yang ketujuh bernama putri Dharmamati, yang kedelapan bernama putri Agita. Ke-delapan putri-putri ini dalam bidang masing-masing bekerja sendiri-sendiri.
Masing-masing mempunyai daerah sendiri-sendiri pada 4 kawasan. Putri-putri tersebut, setelah mencapai Penerangan Agung, semuanya meletakkan keratonnya, mengikuti jejak Sang Ayah, berbulat tekad untuk mengendarai MAHAYANA. Mereka dengan tekun selalu menjalankan perbuatan-perbuatan mulia dan semuanya menjadi Guru-guru Dharma setelah menanam akar-akar kebaikan kepada beribu-ribu Buddha. Pada saat itu, Sang CANDRASURYAPRADIPA BUDDHA mengajarkan SUTTA-SUTTA MAHAYANA yang dinamakan : “PANGKALAN TANPA BATAS” yaitu yang memuat wejangan-wejangan HUKUM yang menjadi pegangan Para Bodhisatva dan  yang selalu diawasi dan diperhatikan Para Buddha. Setelah mengkhotbahkan SUTTA tersebut, Beliau seketika itu juga di tengah-tengah pesamuan duduk bersila dan bermeditasi masuk dalam “PANGKALAN TANPA BATAS” dimana jiwa dan ragaNya dalam keadaan tenang tak bergerak.
Pada saat itu, turunlah hujan bunga mandarawa, manjushakas, maha-manjushakas menghujani Sang Buddha dan para anggota pesamuan, sedangkan Buddhaloka bergetar dalam 6 arah. Selanjutnya, pada pesamuan Agung Para Bhiksu, Bhiksuni, Upasaka, Upasika, dewa-dewa, naga-naga, yaksha, gandharva, asura, garuda, kinnara, mahoraga, mahluk dan bukan mahluk serta para raja mulai yang kecil hingga yang besar, yang memutar Roda Dharani, semuanya menerima hal yang belum pernah dialami dengan hati yang bersukaria dan gembira dan mengatupkan tangan dan dengan satu tujuan cipta, menatap wujud Sang Buddha. Selanjutnya Sang Tathagata memancarkan dari lingkaran rambut putih di tengah-tengah alisnya cahaya yang cemerlang, yang menyinari 18.000 tanah-tanah Buddha disebelah Timur hingga tiada sesuatupun yang tak tertembus sinar, seperti tanah-tanah Buddha yang sekarang terlihat.
 Ketahuilah O, Maitreya ! Pada saat itu, pesamuan itu dikunjungi oleh 18 keti Bodhisatva yang dengan hati yang girang mendengarkan ajaran Hukum Kesunyataan ini. Para Bodhisatva semuanya melihat pancaran sinar yang menembus keseluruhan tanah-tanah KeBuddhaan sekaligus ingin mengetahui sebab musababnya sinar tersebut. Lalu ada seorang Bodhisatva Bernama Varaprabha yang mempunyai 800 pengikut.
 Pada waktu Sang Buddha CANDRASURYAPRADIPA bangun dari persamadhiannya, Beliau mengajarkan pada Bodhisatva Varaprabha Sutta Dharmaparyaya yang dinamakan “Sutta Bunga Teratai” yang menjadi pegangan para Bodhisatva dan yang selalu diawasi dan diingat oleh Sang Buddha. Beliau tidak bangun dari tempat duduknya selama 60 kalpa kecil dan para pendengarnya, anggota dari pesamuan selama 60 kalpa itu tetap duduk ditempat masing-masing, tak bergerak baik badan maupun pikirannya, mendengarkan ajaran-ajaran Sang Buddha dan membayangkan sejenak.

 Dalam waktu itu, tak seorangpun yang merasa lelah baik badannya maupun jiwanya. Sang Buddha CANDRASURYAPRADIPA, setelah mengajarkan Sutta, Beliau selama 60 kalpa kecil, sekonyong-konyong bersabda kepada kelompok brahma, mara, sramana, brahmana, dewa-dewa manusia dan asura. Hari ini, pada tengah malam, Tathagata akan masuk ke Nirvana yang abadi. Pada waktu itu, ada seorang Bodhisatva bernama Varaprabha. Sang Buddha CANDRASURYAPRADIPA lalu bersabda kepada para Bhiksu : “Bodhisatva Varaprabha ini akan menjadi Buddha, Yang Maha Kuasa dan nama Beliau adalah Sang Tathagata VIMALANETRA, SAMMASAMBUDDHA. Sang Buddha setelah menetapkan hal tersebut lalu masuk ke Nirvana yang abadi pada tengah malam.
 Setelah mokshanya Sang Buddha, Bodhisatva Varaprabha, setelah mengakhiri bunyi Sutta Bunga Teratai, menerangkan Sutta itu kepada manusia selama 80 kalpa kecil. Ke-delapan putri Buddha CANDRASURYAPRADIPA mengakui Bodhisatva Varaprabha selaku Guru beliau. Varaprabha mengajar dan menganjurkan mereka supaya teguh dalam Penerangan Agung. Rajaputri-rajaputri ini semuanya memuja kepada ratusan ribu keti Buddha-Buddha dan menelaah jalan ke KeBuddhaan. Yang terakhir mencapai tingkat KeBuddhaannya adalah DIPANKARA Tathagata. Ia mempunyai 8.000 penganut, diantaranya ada yang namanya Yasaskama. Penganut ini mempunyai hasrat besar untuk mendapatkan sanjungan dan kehormatan.
Sekalipun Ia telah menyelami Sutta-Sutta beberapa kali, tak ada satupun yang dapat mencegah Ia karena Sutta-Sutta itu dilupakannya. Oleh karena itu, Ia dinamakan Yasaskama (gila hormat dan sanjungan). Orang ini juga mampu menelaah ratusan ribu keti ajaran KeBuddhaan yang dihormatinya, disembahnya dan disanjungnya karena Ia telah menanam banyak akar-akar kebaikan. Ketahuilah Maitreya, Bodhisatva Varaprabha dari zaman itu apakah berlainan dengan saya ? Tidak, Ia adalah Saya sendiri.
Sedangkan Bodhisatva Yasaskama adalah engkau. Sekarang Aku yakin bahwa ramalan ini tidak beda dengan yang dulu. Oleh karena itu, maka kami meyakini bahwa Tathagata yang sekarang akan mengajarkan Sutta-Sutta MAHAYANA yang dinamakan “SUTTA BUNGA TERATAI” dimana para Bodhisatva diwajibkan untuk menjalankannya dengan diawasi serta diperingati oleh Para Buddha. Setelah itu, maka dalam pesamuan besar ini, Manjusri yang mempunyai keinginan untuk mengumumkan kembali Sutta tersebut bersabda dalam syair seperti dibawah :
“Kami ingat pada suatu waktu yang telah silam, kira-kira beberapa ratus ribu kalpa yang lalu hidup seorang Buddha yang sangat dihormati. Namanya ialah Buddha Candra Surya Pradipa, Yang disujudi oleh seluruh dunia. Berkat Dharma yang telah telah diajarkannya telah menyelamatkan mahluk-mahluk hidup. Berjuta-juta keti Bodhisatva dianjurkan untuk menyelami Penerangan Agung.
Sebelum saat Sang Buddha moksha tiba, delapan raja putera dan puteri Buddha mengetahui mangkatnya sesembahan AgungNya, mengikuti jejaknya menjalankan hidup suci. Seperti Sabda Sang Buddha tentang Mahayana Sutta yang disebut “Pangkalan Tanpa Batas” telah dijelaskan hal ini secara mendetail.

 Setelah Sang Buddha mengkhotbahkan Sutta ini, Beliau lalu duduk diatas singgasana Dharma, duduk bersila sambil melaksanakan Samadhi, menembus Pangkalan Tanpa Batas. Hujan bunga mandarva ditaburkan dari langit Lazuardi. Guntur menderu membahana membelah angkasa raya. Para Dewa, manusia dan semua mahluk-mahluk halus bersujud kepada Sang Buddha yang dipuja dunia. Seluruh kawasan dari Para Buddha saat itu dipancari oleh sinar yang memancar dari tengah alisNya. Hal ini merupakan sesuatu kegaiban yang luar biasa dimana kawasan Timur disinari oleh pancaran cahaya ini.
 Dimana terdapat 18.000 tanah-tanah Sang Buddha. Dimana-mana menjelaskan kepada semua mahluk tentang karma-karma mereka yang tidak kekal (mengenai takdir yang semuanya dapat dirubah). Beberapa tanah Buddha dapat dilihat, diperindah dengan segala barang-barang berharga yang berwarna indah dipancari oleh sinar Sang Buddha. Kami menyaksikan pula Dewa dan Naga, Mahluk halus, Yaksha, Gandharva dan Kinnara semuanya bersujud menyembah duli Sang Buddha. Selanjutnya Kusaksikan pula Tathagata yang pribadinya merupakan jalan KeBuddhaan. Yang perwujudannya bagaikan gunung emas, sungguh megah dan sangat menakjubkan. Laksana batu dilapis lazuli murni. Atau ibarat patung dibuat dengan emas murni. Demikianlah keadaanNya yang dipuja dunia.
 Ditengah-tengah Pesamuan Agung telah dijelaskan hakekat dari Kesunyataan seperti pula halnya di tanah-tanah Buddha, dimana terdapat Sravaka-Sravaka banyak sekali, yang terdiri atas kelompok-kelompok yang besar juga waktu itu disinari oleh cahaya Sang Buddha. Disamping kelompok Sravaka, juga ada kelompok Bhiksu yang dengan tekun melaksanakan petunjuk Vinaya. Setelah berkelana di rimba-rimba balantara, mereka bagaikan penjaga ratna mutu manikam.
Kusaksikan pula disana Para Bodhisatva melaksanakan amanat suci dengan ketekunan yang jumlahnya bagaikan pasir di sungai Gangga. Pada saat memancarnya sinar dari Sang Buddha, Kusaksikan pula Para Bodhisatva sedang Samadhi. Duduk tenang tiada bergerak badan dan rohaninya, mencari jalan menuju kesempurnaan bathin. Kusaksikan pula Para Bodhisatva yang telah memahami Hukum Alam Nirvana, mengajarkan Hukum Kesunyataan yang agung untuk mencapai Jalan KeBuddhaan Sempurna. Mereka masing-masing berada dalam wilayahnya. Semuanya terdiri atas empat kelompok banyaknya.
Setelah menyaksikan Sang Buddha CANDRASURYAPRADIPA, yang telah memperlihatkan daya kekuatan gaib menyebabkan mereka sangat gembira dan senang hatinya. Dan mereka saling berpandangan serta saling bertanya, untuk apakah ini semuanya gerangan ? Beliau yang dipuja umat manusia dan para Dewa segera bangun dari persamadhiannya yang sahdu sambil memuji Bodhisatva Varaprabha ; “Kau adalah Mata Dunia, Yang disembah dan dipuja semua mahluk, Yang dapat mengemban Hukum yang gemerlapan.
Hukum Kesunyataan yang telah Kuwejangkan hanya Engkaulah yang dapat melaksanakannya. Setelah Yang Dipuja oleh seluruh alam semesta memberikan pujian kepada Bodhisatva Varaprabha, Beliau lalu memberikan wejangan Sutta Bunga Teratai selama 60 kalpa kecil tanpa beranjak dari duduknya.

Hukum Kesunyataan “Sutta Bunga Teratai” yang diwejangkan Sang Buddha sungguh dahsyat. Dapat dihayati hakekatnya oleh Sang Varaprabha, Guru Hukum Kesunyataan Yang Maha Suci. Pada waktu Sang Buddha memberikan amanat tentang Sutta Bunga Teratai yang hebat ini, Beliau dapat menggerakkan hati nurani yang hadir sehingga semuanya bergembira dan berbesar hati. Kemudian pada hari itu juga Beliau mengikrarkan kepada kalangan para Dewa dan seluruh umat manusia tentang Hukum Kesunyataan Yang Agung. Semuanya telah diwejangkan kepada semua yang hadir. Sekarang Aku ditengah malam ini memasuki Nirvana.
Apakah kalian dengan segenap kesadaranmu akan maju dengan rajin mengamalkan Kesunyataan ini, memisahkan diri dari kemalasan seperti Para Buddha sangat cermat dan hemat memanfaatkan waktu yang berketi-keti dan berkalpa-kalpa lamanya. Putra Buddha Yang Dihormati Dunia, setelah mendengar Sang Buddha telah memasuki Nirvana, semuanya merasa sedih, cemas dan resah gelisah. Alangkah cepatnya Sang Buddha mencapai moksha. Oh, sesembahan kami Yang Agung, Raja dari Kesunyataan, Yang telah mengatur masa yang jumlahnya tiada ternilai. Yang Dihormati dan Dipuja seluruh alam bersabda : Sekalipun Aku telah moksha, jangan kalian takut karena Sang Bodhisatva Srigarbha dalam melaksanakan kemurnian pandangan terangNya telah mencapai pengertian yang sejati.
Beliau adalah Buddha yang akan datang, yang akan memakai nama Vimalacakranetra. Beliau akan menyelamatkan mahluk-mahluk tiada ternilai banyaknya. Pada malam itu, Sang Buddha telah moksha. Beliau telah musnah bagaikan kayu bakar yang telah habis bara apinya. Reliknya Sang Buddha dibagi-bagikan, disimpan di dalam Stupa-Stupa tiada terhitung banyaknya. Para Bhiksu dan Bhiksuni yang jumlahnya banyak sekali bagaikan pasir di sungai Gangga tiada ternilai banyaknya telah bertekad untuk berjuang dengan rajin dan tekun dalam perjuangan mencari Jalan Kesempurnaan.
Sang Varaprabha, Guru Hukum Kesunyataan, setelah mengemban kelopak Hukum Kesunyataan ini, selama 80 kalpa kecil lamanya menyebarkan, meluaskan ajaran Sutta Bunga Teratai ini. Kedelapa Raja Puteri yang telah disadarkan oleh Varaprabha memegang teguh Jalan Kesempurnaan ini dan akan menghadap kepada Para Buddha. Setelah mereka mengahadap Para Buddha, mereka akan mengikutiNya berjalan di Jalan Agung supaya dikemudian hari dapat menjadi Buddha seperti yang telah ditetapkan bagi mereka masing-masing. Terakhir adalah Sang Maha Dewa yang mendapat julukan Buddha Dipankara. Beliau memimpin semua Maha Reshi telah menyelamatkan mahluk tanpa bilangan.
Sang Varaprabha, Guru Hukum Kesunyataan pada waktu itu mempunyai siswa yang lemah semangatnya, yang masih melekat pada kehormatan dan kemashuran, tenggelam dalam kesenangan dikalangan ningrat, menyampingkan semua yang telah di pelajarinya, telah melepaskan segala dosa dan kebodohannya. Oleh karena itu dinamakan Yasaskama. Dengan menjalankan budipekerti yang baik, Dia dapat melihat Sang Buddha, mengikuti jejaknya menuju ke Jalan Agung KeBuddhaan dengan melaksanakan ajaran Sad-Paramita.

Sekarang telah menyaksikan Sang Sakyasimha dan dikemudian hari ingin menjadi Buddha serta berhasrat untuk disebut Maitreya yang akan menyelamatkan mahluk-mahluk hidup sebanyak-banyaknya tak terhitung jumlahnya. Ia, pada saat mokshanya Sang Buddha dimasa yang silam adalah seorang yang malas ; Ia adalah kamu sendiri. Varaprabha, Guru Hukum Kesunyataan adalah Saya sendiri, yang sekarang berada disini, diantara kalian semua. Setelah melihat Buddha yang bersinar terang bagaikan sinar yang memberikan banyak harapan seperti pada waktu yang telah silam. Karena itu, Aku mengerti kalau Buddha yang sekarang berkenan hendak mengajarkan Sutta Bunga Teratai.
Tanda-tanda yang sekarang sama dengan yang dulu ialah cara yang penuh tanggung jawab dari Para Buddha. Sekarang Sang Buddha memancarkan sinar untuk menolong umat manusia dengan jalan mengumumkan Kebenaran dari Kesunyataan. Hati-hati dan waspadalah kamu sekalian. Katupkanlah kedua telapak tanganmu. Tunggulah dengan kesadaranmu sepenuhnya. Sang Buddha akan menurunkan Ajaran Hukum Kesunyataan untuk memuaskan hati mereka yang mencari Jalan. Apabila diantara pencari Jalan dengan Tiga Kendaraan itu ada yang merasa ragu dan penuh penyesalan, Sang Buddha akan menghapus keraguan dan penyesalannya sehingga sirna musnah tidak ada yang tertinggal sama sekali. 

Demikianlah Sutta Bunga Teratai Dari Kegaiban Hukum Kesunyataan Yang Menakjubkan, Tentang Nidanaparivartha , Bab 1.